________________
श्रीप्रश्नोत्तरपदीपे. तत्रबलिस्सहस्यशिष्यस्तत्त्वार्थादिग्रन्थकृत्स्वातिस्तस्या पिशिष्यः श्यामार्यःप्रज्ञापनाकृत्सचवीराच्छतत्रयाधिक षट्सप्ततिवर्षेःस्वर्गभाक्तच्छिष्योपिजीतमर्यादाकत्साण्डिल्पः ” इति. ५८ प्रश्न-श्रीदेवर्द्धिगणिक्षमाश्रमणपूर्वे कोणहता ? उत्तर–श्रीमन्महावीरस्वामिनुं संहरण करनार. सौधर्मेन्द्रना
पदातिकटकना अधिपति, “ हरिणैगमेषी " एवेनामे देव हता, ते त्यांथीचवी श्रीवीरशासनमां श्रीदेवर्द्धिगणिक्षमाश्रमणथया, के जेमणे श्रीमहावीरनिर्वाणथी ९८० वर्षे पाठान्तरे ९९३ वर्षे पुस्वकारूढ को. ते संबंधी विस्तार वात श्रीकल्पकिरणावली, श्रीकल्पसुबोद्धिका, वीगेरे टीका
ओमां छे. ५९ प्रश्न-अजीवसंयम तथा अजीवअसंयम तेशुं ! उत्तर-अजीवकाय एवां जेपुस्तकादिकोना ग्रहणपरिभोगनी निव
तितेअजीवसंयम अने तेनाथीविपरित ते अजीवअसंयम एम श्रीठाणांगसूत्रनी टीकामां कहेल्छे. अने श्रीप्रवचनसारोद्धारनी टीकामां तो अजीवरूपपुस्तकादिकोने पण दुःषमाकालदोषथी तथाविधप्रज्ञा, आयु, श्रद्धा, संवेग, उद्यम, अनेबल, इत्यादि वडे हीन आजकालना शिष्यजनोना अनुग्रहार्थे प्रतिलेखनाप्रमार्जनपूर्वकयतनावडे धारण करवाथी
अजीव संयम कह्योछे. ६० प्रश्न-अजीवरूपपुस्तकादिकना ग्रहण परिभोगथी आरंभ, समा
रंभादिदोषो लागता हशे ?