________________
तृतीय:प्रकाश ( ९५ ) ५६ प्रश्न-श्रीपन्नवणासूत्रना कर्ता श्रीश्यामाचार्यजी श्रीसुधर्मास्वामि
थी केटलामे पाटे छे ? | उत्तर-२३ मे पाटे छे. एम श्रीपन्नवणास्त्रमा कहेलं छे.
_____ तथाचतत्सूत्रम्. “वायगवखंसाओतेवीसइमेणधीरपुरिसेण॥ दुद्धरधरेणमुणिणापुवमुयसमिद्धबुद्धीणं ॥ १ ॥"
एतत्सूत्रवृत्त्येकदेशोयथा. "त्रयोविंशतितमेनतथाचसुधर्मस्वामिनआरभ्य
भगवानार्यश्यामस्त्रयोविंशतितमएव " ५७ प्रश्न-श्रीश्यामाचार्यजी कया महाराजाना शिष्य जाणवा ? उत्तर-श्रीनन्दीसूत्र तथा तपगच्छपट्टावलीवृत्तिना अनुसारे तत्वा
र्थादिग्रन्थोना कर्ता श्रीउमास्वातिवाचकमहाराजनाशिष्य जाणवा अनेते श्रीवीरभगवानथी ३७६ वर्षे स्वर्गे गयाछे.
यदुक्तं श्रीनन्दीसूत्रे " एलावच्चसगोत्तवंदामिमहागिरिमुहत्थिंच ॥ तत्तोकोसियगोत्तंबहुलस्सबलिस्सहं वंदे ॥ १॥" हारियगोत्तंसाइंचवंदिमोहारियंचसामज्जं ॥ वंदेकोसियगोत्तसंडिल्लंअज्जज्जीयधरं ॥ २ ॥" विस्तरस्तुतट्टीकायाम्.
यदुक्तंश्रीतपगच्छपट्टावलीवृत्तौ. "श्रीआर्यमहागिरिशिष्यौबहुलबलिस्सहोयमलभ्रातरौ .