________________
(७६)
श्रीमश्रोत्तरपदोपे. ८ प्रश्न-जो भव्यजीव आश्रिकर्मसंयोग अनादिसान्त छे तो सर्व
भव्यजीवो मोक्षे जवाथी काले करी भव्यजीव रहित आ
लोक थशे? उत्तर-ना, शाथी के अनन्त एवा अतीतकाळे अनन्ता भव्यजीवो
सिद्धिवर्या छे तोपण ते सर्वे एक निगोदने अनन्तमे भागे जाणवा तेमज अनन्त एवा अनागतकाले पण अनन्ता वीजा भव्यजीवो सिद्धि घरसे ते पण समुदित सर्वे एक निगोदने अनन्तमे भागेज जाणवा. अने तेथी हवे एवो कोइ काल नथी के जे काले सिद्धना जीवो वृद्धि पाम्या थका एक निगोदना अनन्तमा भागथी अधिका थाय. ज्यारे श्री जिन भगवान् पासे कोइ ते संबधि प्रश्न करे त्यारे श्रीजीनभगवान् उसर एवोज आपे के एक निगोदनो अनन्तमोभाग सिद्धि वर्यो छे. माटे कोइ काळे भन्यजीव रहित आ लोक नहिं थाय.
___ तथाहिश्रीलोकप्रकाशे. “अनन्तेनापिकालेनयावन्तःस्युःशिवंगताः॥सर्वेप्येकनिगोदैकानन्तभागमिताहिते॥१॥ कालेनभाविनाप्येवमनन्तामुक्तिगामिनः॥ चिन्त्यन्तेतैःसमुदितास्तथापिनाधिकास्ततः॥२॥ एवञ्च ॥ नतादृग्भविताकालः सिद्धाःसोपचयाअपि ॥ यत्राधिकाभवन्त्येकनिगोदानन्तभागतः ॥ ३ ॥ तथाहुःजइयाहोईपूच्छाजिणाणमग्गंमिउत्तरंतइया ॥ इक्कस्सनिगोअस्सयअणंतभागोसिद्धिगओ॥ ४॥"