________________
।
99
प्राणायाममन्त्रं त्रिरुच्चार्य " मोक्षमार्गस्य बेतारं सारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " । इति वाचनां गृहीत्वा दर्भोदकेन ऋषीणां तर्पणं कुर्यात् । तद्यथा
-
११
८१
संध्यावंदन हो चुकने के बाद पर्यकासन बैठकर दाहिनी जाँघकी टखनीपर दोनों हाथोंको मुकुलित कर रक्खे । उसमें बायें हाथको नीचे और दाहिने हाथको ऊपर रक्खे | दोनों हाथोंमें दूब ले । पश्चात् प्राणायामके मंत्रोंका तीन बार उच्चारण कर " मोक्षमार्गस्य नेतारं ” इत्यादि श्लोक और “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इत्यादि सूत्र पढ़कर दर्भके अग्रमाग में जल लेकर उससे ऋषियोंका तर्पण करे । वह इस तरह करे -
ॐ ह्रीं अर्हत्परमेष्ठिनस्तर्पयामि । ॐ हीं सिद्धपरमेष्ठिनस्तर्पयामि । ॐ ह्रीं आचार्यपरमेष्ठिनस्तर्पयामि । ॐ हीं उपाध्यायपरमेष्ठिनस्तर्पयामि । ॐ ह्रीं सर्वसाधुपरमेष्ठिनस्तर्पयामि । ॐ ह्रीं जिनाँस्तर्पयामि । ॐ ह्रीं अवधिजिनांस्तर्पयामि । ॐ ह्रीं परमावधिजिनांस्तर्पयामि । ॐ ह्रीं सर्वावधिजिनांस्तर्पयामि । ॐ ह्रीं अनन्तावधिजिनांस्तर्पयामि । एवं । ॐ ह्रीं कोष्ठबुद्धींस्तर्पयामि । ॐ ह्रीं बीजबुद्धींस्तर्पयामि । ॐ ह्रीं पादानुसारिणस्तर्पयामि । ॐ ह्रीं सम्भिन्नश्रोतॄंस्तर्पयामि । ॐ ह्रीं प्रत्येकबुद्धांस्तर्पयामि । ॐ ह्रीं स्वयम्बुद्धांस्तर्पयामि । ॐ ह्रीं बोधितबुद्धांस्तर्पयामि । ॐ ह्रीं ऋजुमतींस्तर्पयामि । ॐ ही विपुलमतींस्तर्पयामि ॐ -हीं दशपूर्विणस्तर्वयामि ॐ ह्रीं चतुर्दशपूर्विणस्तर्पयामि । ॐ ह्रीं अष्टाङ्गमहानिमित्तकुशलांस्तर्पयामि 1 ॐ ह्रीं विक्रियद्धिप्राप्तांस्तर्पयामि ॐ ह्रीं विद्याधरांस्तर्षयामि 1 ॐ ह्रीं चारणांस्तर्पयामि । ॐ ह्रीं प्रज्ञाश्रवणांस्तर्पयामि । ॐ ह्रीं आकाशगामिनस्तर्पयामि 1 ॐ ह्रीं आस्यविषांस्तर्पयामि । ॐ ह्रीं दृष्टिविषांस्तर्पआमि । ॐ ह्रीं उग्रतपस्विनस्तर्पयामि । ॐ ह्रीं दीप्ततप
1
।