SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मूलम् । उद्दामो मच्चू पच्चासण्णो य । दुल्लहं मणुयत्तं समुद्दपडि [ य ] रयण - लाभतुल्लं अइप्पभूया अन्ने भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजोग्गा सुध्धधम्मस्स । जोग्गं च एवं पोयभूयं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं, संवरइयछिदं नाणकण्णधारं तवपवणजवणं । खणे एस दुल्लहे सव्वकज्जोवमाईए सिद्धि साहगधम्मसाहगत्तेण । उवादेया य एसा जीवाणं । जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिसंपओगो, न खुहा, न पिवासा, न अ अन्नो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहियं संतं सिवं अव्वाबाहं ति । * अवचूरिः । । एतदेव स्पष्टयन्नाह । उद्दामोमृत्युरनिवारितप्रसरः । प्रत्यासन्नश्चाऽल्पायुश्चिन्ता । दुर्लभं मनुजत्वं भवाऽब्धाविति शेषः । एतदेवाह - भवोऽयमिति समुद्रपतितरत्नलाभतुल्यमतिदुरापम् । कुतइत्याह अतिप्रभूता अन्ये भवाः पृथिवीकायादिसम्बन्धिनः सावचूरि-सटीकानुवादं पञ्चसूत्रम् । - 94
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy