________________
मूलम् ।
उद्दामो मच्चू पच्चासण्णो य । दुल्लहं मणुयत्तं समुद्दपडि [ य ] रयण - लाभतुल्लं अइप्पभूया अन्ने भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजोग्गा सुध्धधम्मस्स । जोग्गं च एवं पोयभूयं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं, संवरइयछिदं नाणकण्णधारं तवपवणजवणं ।
खणे एस दुल्लहे सव्वकज्जोवमाईए सिद्धि साहगधम्मसाहगत्तेण । उवादेया य एसा जीवाणं । जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिसंपओगो, न खुहा, न पिवासा, न अ अन्नो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहियं संतं सिवं अव्वाबाहं ति । * अवचूरिः ।
।
एतदेव स्पष्टयन्नाह । उद्दामोमृत्युरनिवारितप्रसरः । प्रत्यासन्नश्चाऽल्पायुश्चिन्ता । दुर्लभं मनुजत्वं भवाऽब्धाविति शेषः । एतदेवाह - भवोऽयमिति समुद्रपतितरत्नलाभतुल्यमतिदुरापम् । कुतइत्याह अतिप्रभूता अन्ये भवाः पृथिवीकायादिसम्बन्धिनः
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
-
94