SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ यणमेयं । एवं विसुज्झमाणे विसुज्झमाणे भावणाए कम्मापगमेणं उवेइ एयस्स जोग्गयं । तहा संसारविरत्ते संविग्गे भवइ अममे अपरोवयावी विसुध्धे विसुज्झमाणभावेत्ति । . ॥ इइ साहुधम्मपरिभावणासुत्तं ॥ २ ॥ * अवचूरिः । नम एतस्मै धर्माय । नम एतद्धर्मप्रकाशकेभ्योऽर्हद्भ्यः । नम एतद् धर्मपालकेभ्यो यतिभ्य एव । [नम एतद्धर्मप्ररूपकेभ्यो गीतार्थमुनिभ्य एव] । नम एतद् धर्म प्रतिपत्तृभ्यः श्रावकादिभ्यः । इच्छाम्यहमेनं धर्मं प्रतिपत्तुमनेनैतत्पक्षपातमाह, सम्यक् मनोवाक्काययोगैरनेन तु सम्पूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाह। भवतु ममैतत् कल्याणमधिकृतधर्मप्रतिपत्तिरूपं परमकल्याणानां जिनाना मनुभावतस्तदनुग्रहेणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । तथैतद् धर्मयुक्तानां यतीनामवपातकारी स्याद् आज्ञाकारीति भावः । प्रधानं मोहच्छेदनमेतत् तदाज्ञाकारित्वं । एवं कुशलाभ्यासेन विशुध्यमानो भावनयोक्तरूपतया कर्मापगमेन हेतुना उपैत्येतस्य धर्मस्य योग्यताम् । सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy