________________
वज्जेज्जाऽणेगोवघायकारणं गरहणिज्जं बहुकिलेसं आयइविराहगं समारंभं । न चिंतेज्ज परपीडं । न भावेज्ज दीणयं । न गच्छेज्ज हरिसं । न सेवेज्जा वितहाभिणिवेसं । उचियमणपवत्तगे सिया । एवं न भासेज्ज अलियं, न फरुसं, न पेसुन्नं, नाणिबद्धं । हिय - मियभासगे सिया । एवं न हिंसेज्ज भूयाणि । न गिण्हेज्ज अदत्तं । न निरिक्खेज्ज परदारं । न कुज्जा अणत्थदंडं । सुहकायजोगे सिया ।
तहालाभोचियदाणे, लाभोचिय भोगे, लाभोचियपरिवारे, लाभोचियनिहिकरे सिया । असंतावगे परिवारस्स, गुणकरे जहासत्ति, अणुकंपापरे, निम्ममे भावेणं, एवं खु तप्पालणे वि धम्मो जहन्नपालणेत्ति, सव्वे जीवा पुढो पुढो ममत्तबंधकारणं ।
* अवचूरिः ।
प्रतिपन्नधर्मगुणाऽर्हञ्च वर्तेत सामान्येन । गृहिसमुचितेषु गृहिसमाचारेषु नानाप्रकारेषु परिशुद्धानुष्ठानः परिशुद्धमनः क्रियः, परिशुद्धवाक्क्रियः, परिशुद्धकायक्रियः ।
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
72