________________
* अवचूरिः ।
तथा वर्जयेदधर्ममित्रयोग, चिन्तयेदभिनवप्राप्तान् गुणान् स्थूलप्राणातिपातविरमणादीन् अनादिभवसंगताँश्चाऽगुणान् सदै -वाऽविरतत्वेन । उदग्रसहकारित्वं अधर्ममित्राणामगुणान् प्रति, उभयलोकगर्हितत्वं तत्पापानुमत्यादिना, अशुभयोगपरम्परा चाऽ -कुशलानुबन्धतः ।
तथा परिहरेत् सम्यग्लोकविरुद्धानि तदशुभाऽध्यवसायादिनिबन्धनानि । करुणापरो जनानाम् मा भूत् तेषामधर्मः । न खिसयेद् धर्मं न गर्हयेज्जनैरित्यर्थः, संक्लेश एवैषा खिसाऽ -शुभभावत्वेन, परमबोधिबीजं तत् प्रद्वेषेण, अबोधिफलमात्मनः जनानां तन्निमित्तभावेन ।
तथा एवमालोचयेत् । न खल्वतः परोऽनर्थोऽबोधिफलात् तत् कारणभावाद्वा लोकविरुद्धत्वात् । अन्धत्वमेतत् संसाराटव्यां हितदर्शनाऽभावेन । जनकमनिष्टपातानां नरकाद्युपपातकारणतया। अतिदारूणं स्वरूपेण संक्लेशप्रधानत्वात् । अशुभानुबन्धमत्यर्थपरम्परोपघातभावेन । * 'पंयसूत्र प्रश' :
સાધુધર્મની પરિભાવના માટે એટલે કે ભાવ દેશવિરતિધર્મની પ્રાપ્તિ માટે ધર્મરૂપી ગુણનું આઠ પ્રકારે ભાવન કરવું જોઈએ તેવું આ બીજા સૂત્રમાં સૌ પ્રથમ ઉપદેડ્યું. તે પછી બીજા નંબરે ભાવદેશવિરતિ ધર્મની પ્રાપ્તિ થયા પછી તેનું પરિપાલન કરવા માટે આજ્ઞાગ્રાહક
63
द्वितीयं साधुधर्मपरिभावनासूत्रम् ।