SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ * अवचूरिः । तथा वर्जयेदधर्ममित्रयोग, चिन्तयेदभिनवप्राप्तान् गुणान् स्थूलप्राणातिपातविरमणादीन् अनादिभवसंगताँश्चाऽगुणान् सदै -वाऽविरतत्वेन । उदग्रसहकारित्वं अधर्ममित्राणामगुणान् प्रति, उभयलोकगर्हितत्वं तत्पापानुमत्यादिना, अशुभयोगपरम्परा चाऽ -कुशलानुबन्धतः । तथा परिहरेत् सम्यग्लोकविरुद्धानि तदशुभाऽध्यवसायादिनिबन्धनानि । करुणापरो जनानाम् मा भूत् तेषामधर्मः । न खिसयेद् धर्मं न गर्हयेज्जनैरित्यर्थः, संक्लेश एवैषा खिसाऽ -शुभभावत्वेन, परमबोधिबीजं तत् प्रद्वेषेण, अबोधिफलमात्मनः जनानां तन्निमित्तभावेन । तथा एवमालोचयेत् । न खल्वतः परोऽनर्थोऽबोधिफलात् तत् कारणभावाद्वा लोकविरुद्धत्वात् । अन्धत्वमेतत् संसाराटव्यां हितदर्शनाऽभावेन । जनकमनिष्टपातानां नरकाद्युपपातकारणतया। अतिदारूणं स्वरूपेण संक्लेशप्रधानत्वात् । अशुभानुबन्धमत्यर्थपरम्परोपघातभावेन । * 'पंयसूत्र प्रश' : સાધુધર્મની પરિભાવના માટે એટલે કે ભાવ દેશવિરતિધર્મની પ્રાપ્તિ માટે ધર્મરૂપી ગુણનું આઠ પ્રકારે ભાવન કરવું જોઈએ તેવું આ બીજા સૂત્રમાં સૌ પ્રથમ ઉપદેડ્યું. તે પછી બીજા નંબરે ભાવદેશવિરતિ ધર્મની પ્રાપ્તિ થયા પછી તેનું પરિપાલન કરવા માટે આજ્ઞાગ્રાહક 63 द्वितीयं साधुधर्मपरिभावनासूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy