SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मोहविसपरममंतो । न तो मंत्रतुल्य छ ४ मात्मामा પ્રસરેલાં મોહના ઝેરને ઉતારી દે છે. जलं द्वेषादिजलनस्य । तेश, वैर, रोष, नई२तनी cult દાવાનળ છે તો તે દાવાનળને ઠારી દેવાનું જલ જિનાજ્ઞા છે. कम्मवाहिचिगिच्छासत्थं । मा8 भ३पी रोगो मात्माने पी3 છે અને આ રોગોનો પ્રતિકાર કરાવનારું ચિકિત્સાશાસ્ત્ર એટલે જિનાજ્ઞા. कप्पपायवो सिवफलस्स । ४ ८५वृक्ष. ५२ भोक्ष ३५॥ ३॥ પ્રગટે છે તે કલ્પવૃક્ષ એટલે જ જિનાજ્ઞા. * मूलम् । वज्जेज्जा अधम्ममित्तजोगं । चिंतेज्जा अभिणवपाविए गुणे, अणाइभवसंगए य अगुणे, उदग्ग सहकारित्तं अधम्ममित्ताणं, उभयलोगगरहियत्तं, असुहजोगपरंपरं च । परिहरेज्जा सम्मं लोगविरुद्धे । अणुकंपापरे जणाणं । न खिसावेज्ज धम्मं, संकिलेसो खु एसा, परमबोहिबीयं, अबोहिफलमप्पणोत्ति । एवमालोचेज्जा । न खलु एत्तो परो अणत्थो, अंधत्तमेयं संसाराडवीए जणगमणि?वायाणं, अइदारूणं सरूवेणं असुहाणुबंधमच्चत्थं । प्प सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy