________________
पावे अणाइमोहवासिए अणभिण्णे भावओ हियाहियाणं अभिण्णे सिया, अहियनिवित्ते सिया, हियपवित्ते सिया, आराहगे सिया, उचियपडिवत्तीए सव्वसत्ताणं, सहियंति इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं । * अवचूरिः ।
भवतु ममैषानुमोदना सम्यग्विधिपूर्विका सूत्रानुसारेण । सम्यक् शुद्धाशया कर्मविगमेन । सम्यक् प्रतिपत्तिरूपा क्रियारूपेण । सम्यग्निरतिचारा सन्निर्वाहणेन । कुत इत्याह - परमगुणयुक्ताऽ -हंदादिसामर्थ्यतः । अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽर्हदादयो -वीतरागाः सर्वज्ञाः, प्रायः आचार्या [ दीनामप्ये ] तद् वीतरागादित्वमस्तीत्येवमभिधानं, तद्विशेषापेक्षमाह- परमकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः सत्त्वानां तैस्तैरूपायैः सर्व एवैते ।
मूढश्चाऽस्मि पाप एतेषां विशिष्टानां प्रतिपत्तिं प्रति । अनादिमोहवासितोऽनभिज्ञो भावतः हिताऽहितयोरभिज्ञः स्यामे -तत्सामर्थेन । तथाऽहितनिर्वृत्तः स्यां [ हितप्रवृत्तः स्यां] एवमाराधकः स्यामुचितप्रतिपत्त्या सर्वसत्त्वानां संबंन्धिन्या । किमित्याह - स्वहितमिति इच्छामि सुकृतं (३) एवं वारत्रयं पाठः ।
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।