________________
वा कयं वा कारावियं वा अणुमोइयं वा रागेण वा दोसेण वा मोहेण वा, एत्थ वा जम्मे जम्म -तरेसु वा, गरहियमेयं दुक्कडमेयं उज्झियव्वमेयं, विआणियं मए कल्लाणमित्तगुरुभगवंतवयणाओ, एवमे यंति रोइयं सध्याए, अरिहंत-सिध्धसमक्खं गरहामि अहमिणं 'दुक्कडमेयं उज्झियव्वमेयं' । एत्थ मिच्छामि दुक्कडं, मिच्छामि दुक्कडं, मिच्छामि दुक्कडं । * अवचूरिः ।
यत् कर्तव्यं तदाह - यावज्जीवं मे भगवन्तो अरिहन्ता शरणमिति योगः, शरणगमनानन्तरं दुष्कृतगर्होक्ता, तामाहशरणमुपगतश्च सन्नेतेषामर्हदादीनां गर्हे दुष्कृतम् । किंविशिष्टमित्याह - जण्णं अरहंतेसुवेत्यादि । अहंदादिविषयं ओघेन वा जीवेषु मार्गस्थितेषु सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु एतद्विपरीतेषु, मार्गसाधनेषु पुस्तकादिषु, अमार्गसाधनेषु खड्गादिषु । यत् किञ्चिद् वितथमाचरितमविधि भोगादि = अनाचरितं क्रियया, अनेष्टव्यं मनसा, पापं पापकारणत्वेन, पापानुबन्धि तथाविपाकभावेन, गर्हितमेतत् कुत्सास्पदम्, दुष्कृतमेतत् सद्धर्मबाह्यत्वेन, उज्झि -तव्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनात्,
31
प्रथमं पापप्रतीघात-गुणबीजाधानसूत्रम् ।