________________
* मूलम् ।
अपज्जवसियमेव सिध्धसुक्खं । एत्तो चेवुत्तमं इमं, सव्वहा अणुस्सुगत्ते अणंतभावाओ । लोगंतसिध्धिवासिणो एए । जत्थ एगो तत्थ णियमा अणंता । अकम्मणो गई पुव्वपओगेण अलाबुप्पभिइणायओ । नियमो अओ चेव । अफुसमाणगईए गमणं । उक्करिसविसेसओ इयं । अव्वोच्छेदो भव्वाणं अणंतभावेण, एयमणंताणतयं, समया एत्थ णायं ।
भव्वत्तं जोगयामेत्तमेव केसिंचि पडिमाजोग्गदारुणिदंसणेणं, ववहारमयमेयं, एसो वि तत्तंगं पवित्तिविसोहणेण, अणेगंतसिध्धिओ, निच्छयंगभावेण परिसुध्धो उ केवलं । एसा आणा इह भगवओ समंतभद्दा तिकोडीपरिसुध्धिए अपुणबंधाइगम्मा ।
एयपियत्तं खलु एत्थ लिंगं, ओचित्तपवित्तिविन्नेयं, संवेग-साहगं नियमा, न एसा अन्नेसिं देया,
194
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।