________________
* अवतरणिका ।
एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा, पर्यायास्तिकमतमधिकृत्य आह - * 'यसूत्र प्रश' :
આમ, દ્રવ્યાસ્તિક નયને આશ્રયીને બંધ સાદિ છે કે અનાદિ છે તેની વિચારણા ઉપરના પેરામાં કરી. હવે પર્યાયાસ્તિક નયને આશ્રયીને આ મુદ્દાને વિચારતાં કહે છે કે - * मूलम् ।
ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिध्धी, ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्प -णमजुत्तं, णिराहारनयत्तओ णिओगेणं । तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयं । विचिंतियव्वं महापण्णाए त्ति । * अवचूरिः ।
नात्मभूतं कर्म, न बोधस्वभावलक्षणमेवेत्यर्थः । तथा न परिकल्पितमसदेवैतत् कर्मवासनादिरूपं । कुत इत्याह - नैवं भवादिभेदः, आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राऽविशेषेण
पञ्चमं प्रव्रज्याफलसूत्रम् ।
189