SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ * अवतरणिका । एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा, पर्यायास्तिकमतमधिकृत्य आह - * 'यसूत्र प्रश' : આમ, દ્રવ્યાસ્તિક નયને આશ્રયીને બંધ સાદિ છે કે અનાદિ છે તેની વિચારણા ઉપરના પેરામાં કરી. હવે પર્યાયાસ્તિક નયને આશ્રયીને આ મુદ્દાને વિચારતાં કહે છે કે - * मूलम् । ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिध्धी, ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्प -णमजुत्तं, णिराहारनयत्तओ णिओगेणं । तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयं । विचिंतियव्वं महापण्णाए त्ति । * अवचूरिः । नात्मभूतं कर्म, न बोधस्वभावलक्षणमेवेत्यर्थः । तथा न परिकल्पितमसदेवैतत् कर्मवासनादिरूपं । कुत इत्याह - नैवं भवादिभेदः, आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राऽविशेषेण पञ्चमं प्रव्रज्याफलसूत्रम् । 189
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy