________________
हवम् ।
केवलत्वेन तुल्यत्वं दिदृक्षाया भव्यत्वेन । अत्र युक्तिमाह - तदा केवलत्वेन भावियोगाऽभावे सदाऽविशेषात्, तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिदृक्षोरिति हृदयम् ।
एवं स्वभावैयं दिदृक्षा या महदादिभावाद् विकारदर्शनात् केवलावस्थायां निवर्तते इत्येतदाशङ्क्याह - तथास्वभावकल्पनं कैवल्याऽविशेष प्रक्रमाद् दिदृक्षाया भावाभावस्वभावकल्पन -मप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृतेः पुरुषाधिकत्वेन तद् -भावापत्त्येति गर्भः । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानायाम्, तथा हि - परिकल्पिता न किञ्चित्, कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदाद् आत्मन इति प्रक्रमः, बन्धादिभेदो बन्ध-मोक्षभेद इत्येतत् साधुप्रमाणोपपन्नं, न खल्वन्ययोग-वियोगौ विहाय मुख्यः परिणामभेदः । भवाच्च मुक्तिरनादिमान् च भव इति नीत्या । अत एवाह - सर्वनयविशुद्ध्या अनन्तरोदितं साधु -फलोपदर्शनायाह- निरूपचरितोभयभावेन प्रक्रमाद् मुख्यबन्धमोक्षभावेन । * 'यसूत्र प्रश' :
હવે, કર્મબંધને સાદિ માનવો જોઈએ તેવા અભિપ્રાય વાળો વિપક્ષ વધુ દલીલો કરતાં કહે છે કે -
કર્મબંધને અનાદિ માનીએ કે પછી બંધથી નિર્મુક્ત એવી આત્મ અવસ્થાને માનીએ, તે બંનેમાં દિક્ષા નથી. જ્યારે કર્મબંધ
186
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।