________________
ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिध्धी, ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्प -णमजुत्तं णिराहारन्नयत्तओ णिओगेणं । तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयं । विचिंतियव्वं महापण्णाए त्ति । * अवचूरिः ।
आदावबद्धस्य दिदृक्षा, बद्धमुक्तस्य तु न सेति दोषाऽभावा -दादिमानेव बन्धोऽस्त्वित्याशङ्काव्यापोहायाह - न दिदृक्षाऽ -करणस्येन्द्रियरहितस्य तथा न चाऽ दृष्टे एष दिदृक्षा द्रष्टुमिच्छा दिदृक्षेति कृत्वा ।
सहजैवैषा इत्यारेका निरासायाह - सहजाया निवृत्तिदिदृक्षायाचैतन्यवत् । अस्तु वेयमित्यभ्युपेत्य दोषमाह - न निवृत्तौ दिदृक्षाया आत्मनः स्थानम्, तदव्यतिरेकात्, तथा चाह - नान्यथा तस्यैषा, आत्मनो दिदृक्षाऽयोगात् । तदव्यतिरेकेऽपि भव्यत्वस्येव तन्निवृत्तौ दोषाभाव इत्याशङ्कापोहायाह - न भव्यत्वतुल्या न्यायेन दिदृक्षा। __कुतः ? इत्याह - न केवलजीवरूपमेतद् भव्यत्वम्, दिदृक्षा तु केवलजीवरूपेत्यर्थः । न भावियोगापेक्षया महदादिभावे तदा
पञ्चमं प्रव्रज्याफलसूत्रम् ।
185