SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ આનંદ છે તે અસાંયોગિક આનંદ છે અને એથીસ્તો તે આનંદ શ્રેષ્ઠ, ઇચ્છવા લાયક અને નિરપેક્ષ કોટીનો છે... * मूलम् । ___ अवेक्खा अणाणंदे, संजोगो विओगकारणं, अफलं फलमेयाओ, विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं, जमेत्तो विवज्जओ, तओ अणत्था अपज्जवसिया । एस भावरिपू परे अओ वुत्ते उ भगवया । नागासेण जोगो एयस्स । से सरूवसंठिए । नागासमण्णत्थ, न सत्ता सदंतरमुवेइ । अचिंतमेयं केवलिगम्मं तत्तं । निच्छयमयमेयं । विजोगवं च जोगो त्ति न एस जोगो, भिण्णं लक्खणमेयस्स न एत्थावेक्खा, सहावो खु एसो अणंतसुहसहावकप्यो । उपमा एत्थ न विज्जइ । तब्भावेडणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वण्णूणं अवितहा एगंतओ। न वितहत्ते निमित्तं न चानिमित्तं कज्जं ति निदंसण-मेत्तं तु नवरं । 168 सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy