________________
मूलम् ।
स एवमभिसिद्धे, परमबंभे, मंगलालए, जम्मजरामरणरहिए, पहीणासुहे, अणुबंधसत्तिवज्जिए, संपत्तनियसरूवे, अकिरिए, सहावसंठिए, अणंतनाणे, अनंतदंसणे ।
से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूविणी सत्ता, अणित्थंत्थसंठाणा, अनंतवीरिया, कयकिच्चा, सव्वाबाहाविवज्जिया, सव्वहा निरवे -क्खा, थिमिया, पसंता । असंजोगिए एसाणंदे, अओ चेव परे मए ।
* अवचूरिः ।
।
।
अनन्तरसूत्रे प्रव्रजितस्य चर्योक्ता । इह तु परं तत्फलमभि - धातुमाह स प्रव्रज्याकारी एवमुक्तेन सुखपरम्पराप्रकारेणा - ऽभिसिद्धः सन् । किम्भूत इत्याह- परमब्रह्मसदाशिवत्वेन । मङ्गलालयो गुणोत्कर्षयोगेन । जन्म- जरामरणरहितो निमित्ता -ऽभावेन । प्रक्षीणाऽशुभ एकान्तेन । अनुबन्धशक्तिवर्जितो ऽ शुभमङ्गीकृत्य ।
164
-
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।