________________
* मूलम् । ___ एयं नाणं ति वुच्चइ । एयम्मि सुहजोगसिध्धी उचियपडिवत्तीपहाणा । एत्थ भावे पवत्तगे । पायं विग्यो न विज्जइ निरणुबंधासुहकम्मभावेण । अक्खित्ता उ इमे जोगा भावाराहणाओ तहा, तओ सम्मं पवत्तइ, निप्फाएइ अणाउले ।
एवं किरिया सुकिरिया एगंतनिक्कलंका नि -क्कलंकत्थ साहिया, तहा सहाणबंधा उत्तरूत्तरजोगसिध्धीए । तओ से साहइ परं परत्थं सम्म तक्कुसले सया तेहिं तेहिं पगारेहिं साणुबंध, महोदए बीजबीजादिट्ठावणेणं, कत्तिविरिआइजुत्ते, अवंझ सुहचेटे, समंतभद्दे, सुप्पणिहाणाइहेऊ, मोहतिमिरदीवे, रागामयवेज्जे, दोसाणलजलनिही, संवेगसिध्धिकरे हवइ अचिंतचिंतामणिकप्पे ।
से एवं परपरत्थसाहए तहा करूणाइभावओ अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा, पवढ्ढमाणे अ सुहभावेहि अणेगभवियाए आराहणाए पाउणइ सव्वुत्तमं भवं चरमं अचरमभवहेउं अविगलपर
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
156