________________
सुहोदए, पगिट्टतयणुबंधे, भवाहितेगिच्छी । न इओ सुंदरं परं । उवमा एत्थ न विज्जई ।
से एवंपण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्डमाणे तेउलेसाए दुवालसमासिएणं परियाएणं अइक्कमइ सव्वदेवतेउलेसं, एवमाह महामुणी।
तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे खवइ लोगसण्णं । पडिसोयगामी, अणुसोयनियत्ते, सया सुहजोगे, एस जोगी वियाहिए। एस आराहगे सामण्णस्स । जहागहियपइण्णे सव्वोवहासुध्ये संधइ सुध्धगं भवं सम्मं अभवसाहगं भोगकिरिया सुरूवाइकप्पं । तओ ता संपुण्णा पाउणइ अविगलहेउभावओ असंकिलिट्ठ सुहरुवाओ अपरोवताविणीओ सुंदराओ अणुबंधेणं । न य अण्णा संपुण्णा, तत्तत्तखंडणेणं । * अवचूरिः ।
अन्यथा गुरूबहुमानव्यतिरेकेण क्रिया उपधिप्रत्युपेक्षणा -दिरूपाऽक्रिया । कुटिलानारीक्रियासमा दुःशीलवनितोपवासक्रियातुल्या । ततोगर्हिता तत्त्ववेदिनाम् । कस्मादित्याह -
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
146