SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ निप्फत्तीओ अणाकुलभावयाए, किरिओवओगेण अपीडिए, अव्वहिए, सुहलेस्साए वड्डइ, वेज्जं च बहु मन्नइ । ___ एवं कम्मवाहिगहिए, अणुभूयजम्माइवेयणे, विण्णाया दुक्खरूवेणं निविण्णे तत्तओ तओ, सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिय पुव्वुत्तविहाणओ पवन्ने सुकिरियं पवज्जं, निरुध्धपमाय -चारे, असारसुध्धभोई, मुच्चमाणे कम्मवाहिणा, नियत्तमाणिट्ठवियोगाइवेयणे, समुवलब्भचरणारोग्गं पवढमाणसुहभावे, तल्लाभनिव्वुईए तप्पडिबंधवि -सेसओ परीसहोवसग्गभावे वि तत्तसंवेयणाओ कुसलासयवुड्डी थिरासयत्तेण धम्मोवओगाओ सया थिमिए तेउल्लेसाए वड्डइ, गुरुं च बहु मन्नइ जहो -चियं असंगपडिवत्तीए । निसग्गपवित्तिभावेण एसा गुरु वियाहिया भावसारा विसेसओ भगवंतबहुमाणेणं, जो मं पडिमन्नइ से गुरूं ति तयाणा । 139 चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy