SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ -मेवेत्यर्थः । कुतः ? इत्याह - तस्याऽऽरम्भाद् ध्रुवं मोक्षगमन -मस्यैवारम्भात् कण्टकज्वरमोहोपेत मार्गगन्तृवद् [ यदुक्तं] मुनेर्मार्गप्रवृत्तिर्या सदोषाऽपि गुणावहा । कण्टकज्वरसन्मोहयुक्तस्येव सदध्वनि ।। एतद् भावलिङ्गमाह - अत्र विराधनायां सत्यां मार्गदेशनायां पारमार्थिकायामनभिनिवेशः श्रृण्वतो भवति हेयोपादेयतामधिकृत्य । तथा प्रतिपत्तिमानं मनाग् विराधकस्य नाऽनभिनिवेशस्तथा क्रियाऽऽरम्भोऽल्पतरविराधकस्य, न प्रतिपत्तिमात्रम् । एवं किम् ? इत्याह - एवमपि विराधनयाऽधीतमधीतं सूत्रं भावतः । कुतः ? इत्याह - अवगमलेशयोगतः । अयं सबीजो नियमेन विराधकः, सम्यग्दर्शनादियुक्त इत्यर्थः । कुतः ? इत्याह - मार्गगामिन एवैषा विराधना प्राप्तबीजस्येति भावः । न सामान्येनैव । किं तर्हि ? अपायबहुलस्य निरूपक्रमक्लिष्टकर्मवतः । * यसूत्र प्रश' : શ્રુતની આરાધનામાં જેઓ એકાંતે પ્રવૃત્તિ જ નથી કરતાં તેમને શ્રુતની આરાધના વડે પેદા થનારું ઈષ્ટ કે અનિષ્ટ, બેમાંથી એક પણ પ્રકારનું ફળ મળતું જ નથી. શ્રતની આરાધનાનું ઈષ્ટ ફળ મોક્ષ છે. ઉપલક્ષણથી કુશળ પરિણામોનો પ્રકર્ષ, ચિત્તસમાધિ, સત્ત્વવૃદ્ધિ વિગેરે પણ તેનું ઇષ્ટ ફળ 123 चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy