SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ * मूलम् । स एवमभिपव्वइए समाणे सुविहिभावओ किरि -याफलेण जुज्झइ, विसुध्धचरणे महासत्ते, न विव -ज्जयमेइ, एयाभावेभिप्पेयसिध्धि उवायपवित्तीओ। नाविवज्जत्थोणुवाए पयट्टइ उवाओ य उवेयसाहगो नियमेण । तस्स तत्तच्चाओ अण्णहा, अइप्पसंगाओ, निच्छयमयमेयं । ___ से समलेमुकंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्मं सिक्खमाइयइ, गुरुकुलवासी, गुरुपडिबध्धे, विणीए, भूयत्थदरिसी, न इओ हियतरं -ति मन्नइ, सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतो त्ति अहिज्जइ सुत्तं बध्धलक्खे आसंसाविप्पमुक्के आययट्ठी, स तमवेइ सव्वहा, तओ सम्म निउंजइ, एयं धीराण सासणं, अण्णहा अणिओगो, अविहिगहियमंतनाएणं । * अवचूरिः। स मुमुक्षुरेवमुक्तेन विधिनाऽभिप्रव्रजितः सन् सुविधिना भावतः कारणात् क्रियाफलेन युज्यते । सम्यक् क्रियात्वासावचूरि-सटीकानुवादं पञ्चसूत्रम् । 116
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy