________________
આ રીતે ગ્લાનૌષધ દૃષ્ટાંત ન્યાયે દીક્ષા માટે મા-બાપ કે પત્ની વિગેરેની નાસંમતિ છતાં તેમનો ત્યાગ કરવો પડે તો તે योग्य छे.
* मूलम् । ___ स ते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अच्चंतियं अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एष धम्मो सयाणं । भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति । एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूजिउण भगवंते वीयरागे साहू य, तोसिऊण विहवोचियं किवणाई, सुप्पउत्तावस्सगे सुविसुध्धनिमित्ते समहिवासिए विसुध्धजोगे विसुज्झमाणे महया पमोएणं सम्मं पव्वएज्जा लोगधम्मेहितो लोगुत्तरधम्मगमणेणं । एषा जिणाणमाणा महाकल्लाणत्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिध्धिकंखिण त्ति ।
पव्वज्जागहणविहिसुत्तं समत्तं ॥३॥
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
110