SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ આ રીતે ગ્લાનૌષધ દૃષ્ટાંત ન્યાયે દીક્ષા માટે મા-બાપ કે પત્ની વિગેરેની નાસંમતિ છતાં તેમનો ત્યાગ કરવો પડે તો તે योग्य छे. * मूलम् । ___ स ते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अच्चंतियं अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एष धम्मो सयाणं । भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति । एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूजिउण भगवंते वीयरागे साहू य, तोसिऊण विहवोचियं किवणाई, सुप्पउत्तावस्सगे सुविसुध्धनिमित्ते समहिवासिए विसुध्धजोगे विसुज्झमाणे महया पमोएणं सम्मं पव्वएज्जा लोगधम्मेहितो लोगुत्तरधम्मगमणेणं । एषा जिणाणमाणा महाकल्लाणत्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिध्धिकंखिण त्ति । पव्वज्जागहणविहिसुत्तं समत्तं ॥३॥ सावचूरि-सटीकानुवादं पञ्चसूत्रम् । 110
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy