________________
एस चाए अचाए । अचाए एव चाए । फल -मेत्थ पहाणं बुहाणं । धीरा एयदंसिणो ।
स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं । एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिओ अम्मापिइसंगए धम्मपडिबध्धे विहरेज्जा । तेसिं तत्थ नियमविणासगे अपत्तबीजाइपुरिसमित्तासज्झे संभवंतसम्मत्ताइ ओसहे मरणाइविवागे कम्मायंके सिया । तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय 'विणस्संति एए अवस्सं सम्मत्ताइ ओसह विरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ', तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइ ओसहनिमित्तं विसिट्ठगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहू सिध्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ। तत्तफलमत्थपहाणं बुहाणं परमत्थओ। धीरा एयदंसिणो आसन्नभव्वा ।
101
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ।