SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ംറാറിന (३२) अचेतयति सति तस्मिन् गन्तरि बोधनं जाग्रापणं गीतार्थः करोति । (ओ.नि. १०) laoskookyokoskosikoskositosiyo kysiotoskosdodkositors चन्द्र. यः साधुर्मुर्वादेशेन प्रातःकाले विहरेत्, तस्य प्रातःकाले जाग्रापणं गीतार्थः करोति, नान्यः, गीतार्थश्चात्र जघन्यतोऽपि जाग्रापणविधिज्ञो बोध्यः ।। ननु किमर्थमगीतार्थस्तस्य साधोः जाग्रापणं न करोतीति चेत् विध्यज्ञानाद् अविधिकरणे प्रत्यपायसम्भवात् । तथाहि अगीतार्थः 'हे साधो ! उत्तिष्ठत उत्तिष्ठत, विहारसमयोऽभूत्' इत्येवं महत्ता रवेण दूरत आसन्नतो वा भाषते, ततश्च रात्रौ सुप्ता कर्षकलोहकारादयः श्वादयश्च तद्रवेण जागृताः सन्तः स्वस्वपापकर्मणि प्रवर्तन्ते, तद्दोषश्चागीतार्थरवप्रत्ययिक एवेति स एवात्र दोषवान् भवतीति । ___ एवमगीतार्थः तं साधुं सम्भ्रमेण जाग्रापयति, ततश्च सम्भ्रमदर्शनत उत्थितः स साधुर्बिभेति, यथा 'किमभूत्' इति । एवं कश्चिदगीतार्थः स्वपादादिना साधोः जाग्रापणं करोति, एतच्चाविनय एव । तदेवमादिदोषतोऽगीतार्थस्य साधुजाग्रापणेऽनधिकार इति बोध्यम् । goagraagipgaagaayaagopadpeopgopsipsagsigyaprdproggoesopsiggegsaagagging (३३) अथाद्यापि स्वपिति (गुरुः) ततः संघटना चाचार्यपादयोः शिरसा घट्टना-चलनं क्रियते, अथासौ प्रतिबुद्ध एव, किन्तु निश्चलो निषण्णः उपविष्टो • ध्यायी चास्ते, ततस्तमेवंभूतं निश्चलनिषण्णध्यायिनं दृष्ट्वा किं कर्त्तव्यमित्याह स्थातव्यम्, तेन गुरुध्यानव्याघातेन महाहानिसम्भवात् । (ओ.नि. १०) todikyiodioskoskoskoskoskykoriod dot codaiyidosdkoskoskoskomikodikodkositors चन्द्र. प्रातःकाले जिगमिषुः स साधुः गुरुसकाशे आगत्य वन्दित्वा च निर्गच्छति, परन्तु यदि आचार्यस्तस्मिन्काले स्वपिति, तर्हि किं कर्त्तव्यमिति प्रश्ने सत्याह → साधुः शिरसा गुरुपादौ सङ्घटयति, येन गुरोरवबोधः स्यात्, येन वन्दित्वा स शीघ्रं निर्गच्छेत् । 00000200090000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy