SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல progroggograpsoproggooglecogenesies especiesorderoesceseglerespone (१५३) द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्त्रश्च भवति, तथा चोलपट्टकः कर्त्तव्यः, कस्यार्थमित्यत आह-'थेरजुवाणट्ठा' । स्थविराणां यूनां चार्थाय कर्त्तव्यः । स्थविराणां द्विहस्तो यूनां च चतुर्हस्त इति भावना, यदि परमयं विशेषः, यदुत स्थविराणां श्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति । (ओ.नि. ७२२) நிழல்மேல் கால் மேல் கடும் கரம் போல் கடும் தரம் இரும்பால் விடும் தரம் திருத்தி தரும் தரும் அரும் இரு திருக் கும் இரும் தரும் चन्द्र. एतदपि सर्वं स्पष्टम् । नवरं यथाकालौचित्यं चोलपट्टकप्रमाणपरिवर्तनमपि नान्याय्यमिति । ___ तथाहि - पूर्वकाले नाभेरधस्ताच्चतुरङ्गलं परित्यज्य जानोरुपरि च चतुरङ्गलं परित्यज्य चोलपट्टकः अक्रियत, तदनुसारेण तत्प्रमाणं एकहस्तविस्तारात्मकमासीत्, अधुना तादृशप्रमाणवस्त्रपरिधाने-ऽनौचित्यदर्शनादधिकविस्तारमपि चोलपट्टकप्रमाणं न निषिध्यत इति । ജിച്ചടുകർമജർട്ടുമിടുക്കർ തയ്യാറായിരിക്കില്ല. (१५४) वर्षासु - वर्षाकाले औपग्रहिकः उपधिर्द्विगुणो भवति, कश्चासौ ? वर्षाकल्पादिः, आदिग्रहणात्पटलानि, जो बाहिरे हिंडतस्स तिम्मति सो सो दुगुणो होइ, एक्कोत्ति पुणो अन्नो घेप्पइ । स च वर्षाकल्पादिर्द्विगुणो भवति, आत्मरक्षणार्थं संयमरक्षणार्थं च, तत्रात्मसंरक्षणार्थम्, यद्यैकगुणा एव कल्पादयो भवन्ति, ततश्च तेहिं तिन्नेहिं पोट्टसूलेणं मरति, संयमरक्खणत्थं जइ एक्कं चेव कप्पं अइमइलं ओढेऊणं नीहरइ तो तस्स कप्पस्स जं पाणियं पडइ, तिनस्स, तेणं आउक्काओ विणस्सइ, शेषस्त्ववधिरेकगुण एव भवति न द्विगुण इति । (ओ.नि. ७२७) ຂໍຄໍຂໍຍໍຂໍຍໍຂີ່ຍຂໍ້ຂ້າບໍ່ຂໍອໍຣ໌ແອບຮູ້ຂໍຍຂໍຍອ້ອຍລໍ້ຂອງຂອ້ຂໍຂໍຂໍຮູ້ຂໍຄໍ&ຄູອໍຣ໌ຂໍຄໍຂານີ້ ஒலைஓலைலைலைலைலைலைஓஓலைவைஷஓலைஷை सिद्धान्त रहस्य बिन्दुः १८९
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy