SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல meroesgreetledgresenterprerooseroggeryopropropoggapgagrapsip (१५१) कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थं कल्पग्रहणं भवति, एतदुक्तं भवति - शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति, यदि कल्पान गृह्णाति । अत एवमर्थं दृष्टं कल्पग्रहणम्, तथा ग्लानसंरक्षणार्थम्, मरणार्थ = मृतस्योपरि दीयते कल्पः एतदर्थं च कल्पग्रहणमिति । (ओ.नि. ७०७) 20ம் மேல் இருப்பரும் மே தினம் திக் தப்போல் தரும் மேல் படுத்தால் இறந்தால் மேல் மேம்பரம் மேம்மே epdeos चन्द्र. सुबोधं सर्वम, नवरं कल्पाः त्रयः, द्वौ सौत्रिको एक उर्णामयः । शीतादितीव्रतायान्तु अधिका अपि ते गृह्यन्त अपवादतः । soproprdereroesogrescenderpreterprasagroggeogopgopimpropropries __(१५२) संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजःसचित्तपृथ्वीकायस्तत्प्रमार्जनार्थं मुखवस्त्रिका गृह्यते, तथा रेणुप्रमार्जनार्थं मुखवस्त्रिका-ग्रहणं प्रतिपादयन्ति पूर्वर्षयः । तथा नासिकामुखं बध्नाति तया मुखवस्त्रिकया वसतिं प्रमार्जयन्, येन न मुखादौ रजः प्रविशतीति । (ओ.नि. ७१३) Jobidobidobidoodooldovidosdomidobidobidosdobidobidobudvardobidobidoodoodwalinoidohidos चन्द्र. मुखवस्त्रिकाप्रयोजनप्रतिपादकोऽयं पाठः सुगमः । லலலலலலலலலலலலலலலலலலலலலலலலலலலல १८८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy