SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல एवमेव भ्रमरगृहेऽपि सम्भवेत्, यदि तत्सत्का मृद् कस्मात्स्थानाद् भ्रमरेणानीतेति ज्ञातं भवेत् । परन्तु भ्रमरेण तु 'सा कस्मादानीता, अनेकेभ्यो वा स्थानेभ्य आनीता' इति ज्ञानाभावात् तस्याः स्वस्थानमेवाज्ञातमिति तस्याः कुत्रचित्स्थापनं न युक्तम् । यदि हि भ्रमरगृहमृद् यस्मिन्कस्मिंश्चित् स्थाने स्थाप्येत, तर्हि स्वपरकायशस्त्रेण तस्याः विराधनमधिकं स्यादिति तत्र प्रहरत्रयं प्रतीक्षणं युक्तम् । एतेन उभययोरपि प्रश्नयोः समाधानं प्रतिपादितं भवति । तथापि द्वितीयप्रश्ने किञ्चिदधिकमुच्यते । यद्यपि मृद् उदकबिन्दवश्च उभौ अपि स्थावरकायौ, तथाऽपि पृथ्व्याः संहननं बलिष्ठमिति तत्प्रमार्जनेऽपि सङ्घट्टनादिकमेव भवेत्, न तु सर्वथा सर्वपृथ्वीजीवानां व्यापादनम्, उदकबिन्दूनां तु मृदुसंहननत्वात् प्रमार्जनेन प्रायो व्यापादनमेव भवेत् । तस्मात् उदकबिन्दूनां स्वस्थाने तत्रैव विद्यमानेऽपि सति तत्र तेषां स्थापनमधिकविराधना-प्रयोजकत्वान्निषिध्यते । किञ्च यदि प्रभूतं सचित्तं जलं भवेत्, तर्हि तदस्पृष्ट्वा धारया तस्य स्वस्थाने स्थापनं कर्तुं शक्येत, उदकबिन्दूनां तु धारया स्थापनमशक्यमेव, धाराया एवासम्भवात् । प्रमार्जनेन स्थापनं अपि तेषामशक्यमिति अनुभवसिद्धमेवेति तेषां स्वस्थाने स्थापनमत्र नोक्तमिति सूक्ष्मप्रज्ञया विचारणीयमेतत्तत्वम् । शेषं सर्वं सुबोधमिति न विव्रियते । sapproppoggaggappsappoggagedogrseenaggappageopedagoggagrapgagedgroggopeace (१०१) तत्पात्रकं भुव उपरि कियटूरे प्रत्युपेक्षणीयमित्यत आह चतुर्भिरङ्गलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं, मा भूत्यतनभङ्गभयं स्यादिति । (ओ.नि. २९५) Serikodko lodkodositos koditorikolodkoolord ko sidyalo kositos dodkoskootostos. चन्द्र. स्पष्टम्, अस्मादेव कारणात् साधोः उर्ध्वस्थानेन भोजनं पात्रकादिलुञ्छनं च प्रतिषेध्यमिति बोध्यम् । - ஷவை ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः १३७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy