________________
स्था हि वातपित्तश्लेष्मसंक्षोमजनितव्याधेर्देशादतुलारेऽपि कुतोऽपि वेलाक्लादनुकावस्थायां मन्दतापि पुनरधिकसैको प्रयोजकतया तत्वतो दोषरूपेव, तथा निजत्वं निवर्वीजवाभि मुल्पं का विना मोहपरिणत्यवस्थाविशेषता रागवमन्दताकि दोक्सपैक, तदाहु:
जो मंदरागदोसो परिणामो सुद्धओ तो होइ। मोहम्मि य पबलम्बि ण मंदया हंदि एएसिं५ ॥ सम्मोहसच्छयाए जहाहिओ इंत दुक्खपरिणामो। आणावज्यसमाओ एयारिसको उ विधेओत्ति६ ॥
इत्थं च परेषां क्रियाप्रशमयोर्मोहहेतुकस्वान मानकार्यत्व मिति व्यवस्थितम् ॥८॥
___ अथ स्वच्छन्दचारिणां सर्वापि क्रिया कथं श्रममात्र, गुरुकुलवासादिपरित्यागक्रियाया भ्रमहेतुकत्वेऽपि शुद्धाहारग्रहणादिक्रियाया अतथात्वात् , त्यक्तक्रियांशे च भगवद्वचनाबहुमानपीतरांशे तदयोगादबहुमतांशेऽपीतरेषामिव दृढतरक्पिांसायोगा
चैत्याशकचाइतेसिं अकगामी परिणामो णत्थि तेण किरिआए। अन्नाणे बहुपडणं ववहारा णिच्छया णियमा ॥९॥
तेषामाज्ञाबाखानाम् , अवक्रगामी स्वरसत ऋजुमार्गाभिमुखः, परिणामः क्षयोपशमविशेषोपनतः, नास्ति । तेन क्रियायाः, व्यवहाराद् व्यवहारनयमाश्रित्य, अज्ञाने बहुपतनं बहुषु स्थलेत्स५ यो मन्दरागदेषा परिणामः शुद्धकस्ततो भवति ।।
मोहेर प्रबले न मन्दता हन्दि (निश्चये) पवेषाम् ॥ ६ सम्मोहरकतया यथाधिका हन्त परिणाम। बामाबाबसमाक पतारशस्तु विक्षय इति ।।