SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भणिअं च भगवईए मासाइकमेण तराईणं। वीईवयंति समणा देवाणं तेउलेस्सं ति॥१९२॥ भणितं च भगवत्यां मासादिक्रमेण प्रव्रज्याप्रतिपत्तिसमयादारभ्य मासादिकालक्रमेण, व्यन्तरादीनां देवानां व्यत्तिबजन्ति व्यतिक्रामन्ति, श्रमणास्तथाविधक्रमपरिणतिमदध्यात्मध्यानयन्तस्तेजो लेश्यामिति । तेजोलेश्या हि प्रशस्तलेश्योपलक्षणम्, साथ मुखासिकाहेतुरिति कारणे कार्योपचासत्तेजोलेश्याशब्देनाच सुसासिका विवक्षिता। आलापकवायम्-"जे इमे भंते अजत्ताए समणा णिग्गथा विहरति एते णे कस्स तेउलेस्स वीतिवयंति, गो०, मासपरियाए समणे णिग्गंथे वाणमंतराण देवाणं तेउलेस्स वीतिघयंति, दुमासपरियाए समणे णिग्गंथे अमुरिंदवजिआणं भवणवासीणं तेउलेस्स, वीतिक्यन्ति एवं एतेणं अभिलावेणं, तिमासपरिआए समणे असुरकुमाराणं देवाणं तेउ०, चउमासपरिआए समणे गहणक्खत्ततारारूवाणं जोइसिआणं देवाणं तेउ०, पंचमासपरिआए चंदिमखरिआणं ओइसिआणं जोइसराईणं, छमासपरि'आए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए सर्णकुमारमाहिंदाणं देवाणं, अट्टमासपरिआए बंभलोगलंतगाणं देवाणं, णवमासपरिआए महसुकसहस्साराणं देवाणं, दसमासपरिआए आणय, पाणय, आरण, अच्चुआणं देवाणं, एकारसमासपरिआए गेवेजगाणं देवाणं, बारसमासपरिभाए समणे णिगये अणुत्तरोववाइआणं देवाणं वेउलेस वीतिवयंति । तेण परं मुक्के मुकाभिजातिए भवित्ता ततो .
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy