SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ एवं चिप विधेओ सफलो नारण पुरिसगासे वि। तेण तइक्खेवाओ स अमहा कारणो पा भने ९१ ॥ उवएससफलयानि अ एवं इहरा | जुज्जति तो वि । तह तेण अमिक्खित्तो सहाबवादो बला एति ९२ ।। को कुवलयाण गंधं कहेइ महुरत्तणं च उच्छृणं । वरहत्थीण य लील विणयं च कुलप्पसूआणं ९३ ॥ एत्थ य जो जह सिद्धो संसरिओ तस्स संतियं चित्तं । कि तस्सहावमहणो भव्वसं वायमुदिस्स ९४ ॥ जइ तस्सहावमेवं सव्वं सिद्धं जहोइयं चेव । अह णो ण तहा सिद्धी पावइ तस्साजहण्यस्सा ९५ ॥ एसाण लंपणिज्जा मा होजा सव्वयवयविणासे । अवि य णिहालेयव्वा तह णो दोसप्पसंगाओ ९६ ॥ जइ सव्वहा अजोगो विचित्तया हंदि वीणिअसरूवा । पावइ अतस्सहाक्तयो विसेसो अभबस्स९७ ॥ ९१ एवं चैव विज्ञेयः सफलोमातेन पुरुषकारोऽपि । तेन तयाक्षेपार समप्रथा कारणो न भवेत् ॥ ९२ उपदेशसफलतापि च एवमितरथा न युज्यते ततोऽपि । तथा तेनानाक्षिसः स्वभाववादो बलादेति ॥ ९३ का कुवलयानां गन्धं कथयति मधुरत्वश्वेक्षणाम् । वरहस्तिनां च लीलां विनयं च कुलप्रसूतानाम् । ९४ अत्र च यो यथा सिद्धः सांसारिकस्तस्य सवितम् । किं तत्स्वभावमथनः भव्यत्वं बादमुद्दिश्य। ९५ यदि तत्स्वभावमेव सर्व सिद्ध यथोदितं चैव । अथ नो न तथासिद्धिः प्राप्नोति तस्यामधन्यस्य । ९६ एषामा लंघनीया मा भवेत्सर्वप्रत्ययविनाशे । अपि च निभाल्यास्तथा नो दोषप्रसङ्गात् ।। ९७ यदि सर्वथायोग्यः विचित्रता हन्धपि निजस्वरूपात् । प्राप्नोति अतत्स्वभावत्वाविशेगोऽभव्यस्य ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy