________________
शुद्धपरिणामोपपत्तिरित्यत आह । गलिते - व्यपगते, नियमा भिश्चयतः, मिथ्यात्वकृते, विपर्यासेऽसद्ग्रहे । तथा च मिथ्यात्वाभावान्न तेषां विपरीतवासनाहितः शेषतस्वविषयोऽपि विभ्रमः, तथा क्रियान्यत्ययहेतुकषायविशेषाभावाच्च न तथाविधक्रियानुपपत्तिः, निबिडजडिमजनितानाभोगश्च नात्मगुणं दूषयितुमलं संशयानध्यवसायापेक्षया विपर्यासदोषस्यैव बलीयस्त्वात् । तदाहु:“न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । मिथ्यात्वसमो रोगो न मिथ्यात्वसमं तमः ॥” इति न किश्चिद्दुष्टम् ||६||
ननु मार्गानुसारित्वं स्वाभिप्रेतसामाचारीनिष्ठानामेव न त्वन्येषामित्याग्रहमात्रमित्यत आह ।
मंडुक्कचुण्णकप्पो किरिआजणिओ व किलेसाणं । तद्दठ्ठचुण्णकप्पो नाणकओ तं च आणाए ॥ ७ ॥
-
क्रियाजनितो वितथक्रियाभ्यासमात्रोत्पादितः, क्लेशानां दुःखानाम्, व्ययोऽपगमः, तथाविधसामग्रीलाभभाव्युत्पत्तिकत्वेन जीवबीजतया मण्डूकचूर्णकल्पः पुनर्भविष्यत्तथापरिणामभेकातिसूक्ष्मक्षोदतुल्यः । आज्ञाबाह्यानां क्रियामात्रकालभाविभ्यां प्रबलविपर्यासाभ्यां रागद्वेषाभ्यां पापानुबन्धिनः सातवेदनीयादेः कर्मणो बन्धे मिथ्यात्वमोहनीयस्यापि नियमतो बन्धाद्भवान्तरप्राप्तौ तत्पुण्यविपाके समुदीर्णमिथ्यात्वमोहानां हिताहितकृत्येषु मूढतासुपगतानां प्रागुपात्तकर्मस्थितिक्षये निःपारनरकपारावारमज्जनोपपत्तेः । ज्ञानकृतश्च क्लेशानां व्ययस्तद्दग्धचूर्णकल्पः पावकप्लुष्टभेकचूर्णकल्पः, निर्बीजत्वात् ज्ञानस्य निरनुबन्धाशुभप्रकृत्युपहितपुण्यानुबन्धिपुण्यहेतुक्रियाकारिणः आनुषङ्गिकसुखभोगद्वारा निर