________________
अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । . . हृदयस्थिते च तस्मिन् नियमात्सर्वार्थसंसिद्धिः ॥२॥" इति ।
अत एव भगवदबहुमानगर्भतया स्वच्छन्दयतिपरिणामः संसारमोचकादिपरिणामवत् प्रत्यपायबहुलतयाऽशुभ एव निर्णीतः तदाहुः... गलमच्छभवविभोअंगविसि (स?) अभोईण जारिसो एसो।
मोहा सुहोवि अमुहो तप्फलओ एवमेसा वे(वि) त्ति३" ॥५॥
नन्वेवं शुद्धः परिणामो विशिष्टश्रुतोपयोगादेवेति माषतुपादीनां तदनुपपत्तिरिति शुद्धपरिणामहेतुमुपदर्शयन्नाहसुद्धो सुओवओगा मग्गणुसारित्तओ अ केसिंची। जायइ गलिए नियमा मिच्छत्तकए विवजासे ॥६॥ . शुद्धः परिणामः, श्रुतोपयोगात्प्रवचनज्ञानाद्बहूनाम् , केषाञ्चिच्च माषतुषप्रभृतीनाम् , मार्गानुसारित्वतः, मार्गश्चेतसोऽवक्रगमनं भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही जीवपरिणतिविशेषस्तदनुसरणशीलत्वात् , जायते-उत्पद्यते, बहुविशेषावधारणक्षमश्रुतज्ञानादि(दे)व मार्गानुसारित्वाहितशुभौषसंज्ञानादपि रौद्रसंसारदुःखनिस्तारकगुरुकुलवासबहुमानाद्भगवदाहुमानाद्भगवद्भक्तिवासनोपपत्तेः, दृश्यन्ते हि बहिबहुश्रुतमपठन्तोऽप्यतितीक्ष्णसूक्ष्मप्रशतया बहुपाठकस्थूलप्रज्ञपुरुषानुपलब्धं तत्त्वमुपलभमानाः कतिपये ।
. नन्वेवं गुरुविषययाथार्थ्यज्ञानावरणविगमात्तत्तत्त्वज्ञानोपपत्तावपि माषतुषादीनां शेषतत्त्वविषयविभ्रमसद्भावात् कथमेकान्त३ गलमत्स्यभवविमोचकविशोण (विषान? ) भोजिनः यादृश पषः । मोहात् शुभोऽप्यशुभः तत्फलत पषमेष (पोऽपी)ति ॥