________________
:
१२६
" विरतो पुण जो जाणं कुणइ अजाणं च अप्पमती व । तत्थ वि अज्झत्यसमा संजायति णिज्जरा ण चओ४३ ॥" " एगो खओवसमिए वहति भावे परो अ ओदए । तत्थ वि बंधविसेसो संजायति भावनाणत्ता४४ ॥ " “एमेव ओवसमिए खओवसमिए तहेव खइए अ । बन्धाबन्धविसेसो ण तुलबन्धा य जे बन्धी४५ ||" " अहिगरणं पुoयुतं चव्विहं तं समासओ दुविहं । णिव्वत्तणयाए अ संजोगे चेव णेगविहं४६ ||" एगो करेइ परसुं णिव्वत्ते णखछेदणं अवरो । कुंतकणगे य तिव्वे आरिय सूई अ अवरो उ४७ ||" “पि विसेसो कारणसूई सिव्वणीसुं च । संगामिय परिआणि एमेव य जाणमाईमु४८ ||"
४३ विरतः पुनर्यो जानन् करोत्यजानंश्चाप्रमतो वा । • तत्राप्यध्यात्मसमा सञ्जयते निजरा न वयः ॥ ४४ एकः क्षायोपमिके वत ते भावे परधौदयिके ।
तत्रापि बन्धविशेषः सञ्जायते भावनानात्वात् ॥ ४५ पदमेवोपशमिके क्षायोपशमिके तथैव क्षायिके च । बन्धाबन्धविशेषो न तुल्यबन्धकाञ्च ये बन्धिनः ॥
४६ अधिकरणं पूर्वोक्तं चतुविधं (पूर्व प्रथमोद्देशके यथा निर्वर्तना १ निक्षेपणा २ संयोजना ३ निसर्जना ४ मेदाच्चतुर्विधमुकं तथैव ज्ञातव्यं नवरं ) तत्समासतो द्विविधम् । निर्वर्तनायां च संयोगे चैवानेकविधम् ॥
४७ एकः करोति परशुं निर्वर्तयति नखच्छेदनमपरः । कुतकणको च तीव्र मारिकां सूखीश्चापरस्तु ॥ ४८ सूचीष्वपि विशेषः कारणसुखीषु सीवमीषु च । सांग्रामिकं पारियामिकमेवमेव च यानादिषु !!