SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अपनते, मायोपामिकक्षाक्कियोपोमियोऽन्यन्तं विशेषात् । तादिदमाइ "एको थिय सेढीए यो सव्वत्व वि एसो३२ ॥" यत एवं कर्मयाद कर्मप्रकृतीनां विशिष्टतरोऽकरणनियमः पकवेग्यासमोऽत एष तजन्यगर्हितप्रवृत्तेरपि तत एव तथाऽकरणनियमाद वीतरागः क्षीणमोहादिगुणस्थानवी मुनिः, न नैषकरोति क्रिश्चिदईणीवं जीवहिंसादि, देशोनपूर्वकोटीकालं जीवमपि गहणायव्यापारवीजभूतकर्मक्षये गर्हणीयप्रकृतेरयोगात् । तदिदमाह "एतो अपीयरागो ण किंचिवि करेइ गरहणिज तु । वा तत्तगाइ खवणाइ कप्पो एस विओर३" "तह भावसंजयाणं सुच्चइ इह सुहपरंपरासिद्धी। सा वि हु भुजा एवं ग अमहा वितणीयमिणं ३०॥" "सयगरहणिजवावारबीजभूमि हदि कम्ममि । खबिए पुलो अतस्साकरणमि सुहपरंपरओ५" ॥ अत्र हि क्षायिकाकरपानिमसाद तिच्छेदसुखपरंपराद्वीतरागस्य गर्हिताप्रवृत्तिनिदर्शितेति ॥११॥ ___ ननु यदि सदा गईणीयाऽप्रवृत्तिवीतरागस्याभ्युपगता तदा तस्व गमनागमनशब्दादिव्यापारो न युक्तस्तस्यां ततोऽन्यो । १९ वव घेण्यां शेयः सर्व प्राप्येषः ।। तब वीतराग न किश्चिदपि करोति गईणीयन्तु । तसाचनमाया सरकार पर किया ३४ तथा भावसंयतानां सूख्यत इह शुभपरम्परासिद्धिः। सापि खलु भुज्या वाविपतिम् । ३५ स्वगर्हणीयव्यापारयोगाला क्षपिते पुनस्याकारणे भरलपरा।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy