________________
तत्तो पुणो ण बंधइ पायमणायारकारणं पावं । एवं विसुज्झमाणो जीवो परमं पयं लहइ ॥१११॥
ततः सानुबन्धक्षयोपशमात्पुनद्वितीयवारं न बध्नाति, प्रायो बाहुल्येन , अनाचारकारणं नरकादिपातनिमित्तं पापं क्लिष्टकर्म, सक्रियातः प्राकर्मनिर्जरावदभिनवकर्मानागमस्याप्युपपत्तेः, प्रायोब्रहण निकाचिताशुभकर्मणां केषाश्चित् सन्दकाचार्यादिनामिवानाचारकारणाशुभकर्मबन्धेन व्यभिचारवारणार्य, ततः क्लिष्टकर्मबन्धामावाद विशुद्धयमानः प्रतिदिनमात्मस्वरूपनिवेशावदातायमानमना जीवः परमपदं चतुर्वर्गाभ्यहित सिद्धिस्थानं लभते ॥११॥
तदेवं स्वाध्यायाभ्यासादिना विशिष्टायोपशमो मोलवी संपयत इति सिद्धम् । एतच्च परसतेनापि संवादयमाहभणिओ अकरणनियमो सक्किरियाए अओ परेहि पि। ण य परमणिअमजुत्तं जमभिन्न अत्यओ दिई ॥११२॥
अत उक्तस्य युक्तत्वात्, परैरपि पातञ्जल्यादिभिरपि, सक्रियया भावशुद्धयोगेन, अकरणनियम एकान्तपापाप्रवृचिरूपः, मणितः पातञ्जल्यादिशास्त्र प्रतिष्ठापितः, तीर्थान्तरीयोक्तस्वादयमप्रामाणिकः स्यादित्याशकां निरसितुमाह-न च परमपितम युक्तं, नृतमेव । यदर्यत उपलक्षणाच्छब्दार्याभ्यां च अभिष जिनवचनाविरोधि दृष्ट, तत्सर्व प्रामाणिकमेवेति शेयम् । परसमये हि द्विषा वाक्यान्युपलभ्यन्ते, तत्र कानिचिदर्थत स्वाभिमानि.