________________
૦૨
"आर्यके उवसग्गे तितिक्खयावंभचेरमुत्तीसु । पाणिदयातवहे सरीरवोच्छेअणट्टाए१२ ।। "
इति गाथोक्तानि कारणानि प्राथाणि, एकाशनं प्रतिदिनमेकवार भोजनं नित्यं सार्वदिनकं भणितम् ।
“ अहोनिथं तवोकम्मं सव्वमुद्धेहिं वचिजं ।
जा य लज्जासमाविती एगभतं च भोअणं२३ ||" इति सूत्रोपदेशात् । तदिदमुक्तमुपदेशपदे"उपवासो बि हु एकासणस्स चायाणसुंदरोबाओ । मिमि उनवासो मिचिगओ जओ भणिभो २४ ||"
“अहोणिथं तवोकम्माइ सुचओ इंदि एवमेर्यति । पडिवज्जेयब्वं खलु पव्वाइसु तव्विहाणाओ२५ ।।"
अत्र हि उक्तकारणविरहेणैकभक्तमपेक्ष्योपवासे क्रियमाणे सूत्रपौरुष्यादयः शेषसाधुसमाचारा बहुतरनिर्जराफला सीदन्तीति परिभान्योक्तं नैमित्तिक उपवासो नित्यं त्वेकभक्तमिति । ननु नित्यत्वे एकाशनस्योपवासादेस्तपोविशेषपारण के द्विरशनादेश्वावसरे तदकरणे प्रत्यवायापत्तिरिति चेन्न तदानीं तदनधिकारादेवाधिकाराकालीनस्य च नित्याकरणस्य प्रत्यवायाहेतुत्वात् ।
.
२२ आतंके उपसर्गे तितिक्षता ब्रह्मचर्य' गुप्तिषु । प्राणिदयातपोहेतोः शरीरव्युच्छेदनार्थाय ॥ २३ अही नित्यं तपःकर्म सर्वबुद्धेर्वणितम् । या व रुजा समावृत्तिरेकभकं व भोजनम् ॥ २४ उपवासोऽपि खलु पकाशनस्य चादानसुन्दरोपायः । नियममुपवासो नैमितिको यतो मणितः ॥
२५ मही नित्यं तपःकर्मादि सूजतो इन्दि एवमेतदिति । प्रतिपत्तव्यं बल पर्यादिषु तद्विधानात् ॥