SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ "जैनीवाणी स्तुति" जीयात् जीयात् सदा जीयात् जैनीवाणी जगत्त्रये । संसारतापदग्धानां जीवानां सौख्यदायिनी ।। १॥ महाधीरा च गम्भीरा त्रिलोकीद्रव्यसाधिका । वाणी तीर्थकृतां मान्या देवदानवमानवै। ।। २ ।। अर्हद्वक्त्रप्रसूता या कमौधदाहने क्षमा । मोहक्रीधशमेमुख्या मोक्षमार्गविधायिका ।। ३ । मन्मतिज्ञानलामाथे भाषानुवादगुम्फितम् । प्रश्नव्याकरणं पूज्य पूर्णानन्द ददातु मे ।। ४ ।। जैनीवाणी प्रथयतु सुख मादृशेभ्यो जनेभ्यः, - 'पूर्णानन्दा जिनवरमुखे शोभमाना सदैव ।। पापासक्तैविनयरहित। क्रोधमायासुबद्ध। ... सेव्या पूज्या नहि भवति या दुर्जनः सा सतीव ।। ५ ॥ -पन्यास श्री पूर्णानन्दविजय (कुमार श्रमण)
SR No.023156
Book TitlePrashna Vyakaran
Original Sutra AuthorN/A
AuthorPurnanandvijay
PublisherJagjivandas Kasturchand Shah
Publication Year1984
Total Pages692
LanguageGujarati
ClassificationBook_Gujarati & agam_prashnavyakaran
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy