________________
"जैनीवाणी स्तुति"
जीयात् जीयात् सदा जीयात् जैनीवाणी जगत्त्रये ।
संसारतापदग्धानां जीवानां सौख्यदायिनी ।। १॥ महाधीरा च गम्भीरा त्रिलोकीद्रव्यसाधिका ।
वाणी तीर्थकृतां मान्या देवदानवमानवै। ।। २ ।। अर्हद्वक्त्रप्रसूता या कमौधदाहने क्षमा ।
मोहक्रीधशमेमुख्या मोक्षमार्गविधायिका ।। ३ । मन्मतिज्ञानलामाथे भाषानुवादगुम्फितम् ।
प्रश्नव्याकरणं पूज्य पूर्णानन्द ददातु मे ।। ४ ।। जैनीवाणी प्रथयतु सुख मादृशेभ्यो जनेभ्यः,
- 'पूर्णानन्दा जिनवरमुखे शोभमाना सदैव ।। पापासक्तैविनयरहित। क्रोधमायासुबद्ध। ...
सेव्या पूज्या नहि भवति या दुर्जनः सा सतीव ।। ५ ॥
-पन्यास श्री पूर्णानन्दविजय
(कुमार श्रमण)