SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ પ્રશસ્તિ वृद्धिचन्द्रगुरोः पार्वे, भावनगर संस्थिते । दीक्षितः शिक्षितो जातो, मुनिधर्मे समाहितः ।। १ ।। संयमपालने श्रेष्ठो गुप्ति समिति रक्षकः। अहिंसा धर्म रक्षायै सदोद्यमी हितावहः ।। २ ।। र ज्ञानी ध्यानी तथा त्यागी, जितेन्द्रियः सदा शमी । आचार्यो धर्मसूरीशो, वोऽभूज्जैनशासने ।। ३ ।। विद्याविजय शिष्योऽभूद्-भव्यस्तस्य महात्मनः। वक्तत्वशक्ति सम्पन्नः प्रथितोऽस्ति महीतले ।। ४ ।। ब्रह्मनिष्ठः सदा दान्तोऽहिंसाधर्मप्रचारकः । शासनदीपने ख्यातो-देहकान्ति सुशोभितः ।। ५ ।। एतादृशो गुरोः पादे-करांची सिन्ध देशगे। (१९९४) वेदाङ्कद्वयमोक्षाब्दे वैक्रमे मृग मासके ।। ६ ।। शुक्लपक्ष दशम्याञ्च दीक्षितोऽस्मि स्वभावतः। अलसो मन्द बुद्धिश्च तथाप्यध्ययने श्रमी ॥ ७ ॥ व्याख्याप्रज्ञप्ति सूत्रस्य यथामति विवेचकः। कुतोऽपि स्खलितोऽभूवं चेत् क्षाम्यो भवता तदा ।। ८ ।। षति शून्यद्वयेवर्षे (२०३६) शारदपूर्णिमा दिने। अन्धेर्या मोहमय्याश्च, फलितोऽद्य मम श्रमः ।। ९ ।। गुरुर्देवो, गुरुर्देवो-गुरुर्देवो जगत्त्रये । गुरुकृपा प्रसादेन-सर्व समीहिते .. भवेत् ॥१०॥ DAANATANDA K ARTA NATAKANTANT VAAAAAAAAAAAAA
SR No.023154
Book TitleBhagwati Sutra Sara Sangraha Part 04
Original Sutra AuthorN/A
AuthorPurnanandvijay
PublisherJagjivandas Kasturchand Shah
Publication Year1981
Total Pages610
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy