SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ व्याख्या अयं 'जीव' आत्मा 'घोरे' रोद्रे 'संसारकानने' भवकान्तारे ‘निजकर्मपवनचलित’ आत्मीयज्ञानावरणीयादिकर्मवायुप्रेरितो 'दुस्सहं' सोढुमशक्यं दुःखं याभ्यस्ता दुस्सहदुःखा, एवंविधाः काः का 'विडम्बना ' वधबन्धादिरूपाणि विगोपनानि न प्राप्नुयात् ?, अपि तु सर्वा अपि ।। ७९ ।। गाथा - सिसिरंमि सीयलानिल- लहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणंमि रण्णे, अनंतसो निहणमणुपत्तो ।। ८० ।। - व्याख्या - हे जीव ! त्वं 'तिर्यक्त्वे' तिर्यग्भवे 'अरण्ये' कान्तारे 'शिशिरे' शीतकाले 'शीतलानिललहरिसहस्रै र्हेमन्तवातप्रवाहसहस्रै र्घनं ' प्रचुरं यथा स्यात्तथा 'भिन्नो' व्यथितो देहो यस्य स भिन्नधनदेहः, प्राकृतत्वाद् व्यत्ययः, एवंविधः सन् 'अनन्तशो' अनन्तवारान्, याव' न्निधनं' विनाशमनुप्राप्तः ।।८०।। गिम्हायवसंतत्तो, रण्णे छुहिओ पिवासिओ बहुसो । संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ।। ८१ । । व्याख्या रे जीव ! त्वं तिर्यग्भवे ' अरण्ये' अरण्यान्तः पतितो, 'ग्रीष्मातपेन' उष्णकालातपेन, ‘सन्तप्तः' सन्तापितः-पीडितः सन् ‘बहुशो' बहून्वारान् 'क्षुधितो' बुभुक्षितः, 'पिपासित 'स्तृषितो, 'बहु' अतिशयेन, खिद्यमानो मरणदुःखं सम्प्राप्तः ।। ८१ ।। गाथा - गाथा - वासासु रण्णमज्झे, गिरिनिज्झरणोदगेहि वुज्झतो' । सीआनिलडज्झविओ, मओसि तिरियत्तणे बहुसो ।।८२ ।। व्याख्या रे जीव ! त्वं अरण्यमध्ये 'तिर्यक्त्वे' तिर्यग्भवे 'वर्षासु' वर्षाकाले, गिरीणां यानि 'निर्झरणोदकानि' प्रश्रवणजलानि, तैः 'ऊह्यमान 'स्ततः स्थलादन्यत्र नीयमानः 'शीतलानिलेन' हिमवातेन दग्धः सन् 'बहुशो ' वारंवारं 'मृतोऽसि' पञ्चत्वं प्राप्तोऽसि ।।८२ ।। गाथा - एवं तिरियभवेसु, कीसंतो दुक्खसयसहस्सेहिं । वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ||८३ || १. वज्झतो इत्यपि पाठः । ४६ वैराग्यशतकम् -
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy