SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वारिजंतो वि हु गुरुजणेण तइआ करेसि पावाइं । सयमेव किणिय दुक्खे, रूससि रे जीव ! कस्सिहिं ? ।।३४।। सत्तमियाओ अन्ना,, अट्ठमिआ नत्थि नरयपुढवि त्ति । एमाइ कुणसि कूडु-त्तराइ इण्हिं किमुब्वियसि ? ।।३५ ।। इय चिंताए तह वे-अणाहिं खविऊण असुहकम्माइं । जायंति रायभवणा-इएसु कमसो अ सिझंति ।। ३६ ।। अन्ने अवरुप्परकलह-भावओ तह य कोवकरणेणं । पावंति तिरिअभावं, भर्मति तत्तो भवमणंतं ।।३७।।" ततो नरकदुःखेभ्यो 'निगोदाः' साधारणवनस्पतिविशेषास्तेषां मध्ये 'अनन्तगुणितं' अनन्तगुणं, पुनः पुनर्जन्ममरणरूपं दुःखं भवति, यत उक्तं"गोला हुंति असंखा, हुंति निगोआ असंखआगोले । इक्विको अनिगोओ, अणंतजीवो मुणेयव्यो ।।१।। एगूसासम्मि म[ओ)उं (?) सत्तरसवाराउऽणंतखुत्तो वि । खुडगभवगहणाओ, एएसु निगोयजीवेसु ।।२।।"४९।। गाथा - तंमि वि निगोअमज्झे, वसिओ रे जीव ! विवहकम्मवसा । विसहंतो तिक्खदुहं, अणंतपुग्गलपरावत्ते ।।५०।। व्याख्या - ‘रे जीव !' हे आत्मन् ! 'तस्मिन्नपि' नारकदुःखातिशायि दुःखसङ्कुले निगोदम्ध्ये 'उषितः स्थितः, कस्मात् ?, 'विविधकर्मवशात्' अनेकविधज्ञानावरणीयादि-कर्मपरतन्त्रतया, यत उक्तं"जया मोहोदओ तिव्वो, अण्णाणं खु महब्भयं । कोमलं वेयणीयं नु, तया एगिंदियत्तणं ।। १।।" किं कुर्वन् तत्रोषित ? इत्याह-अनन्तान् सूक्ष्मक्षेत्रपुद्गलपरावर्तान् यावत् 'तीक्ष्णं' उग्रं 'दुःखं' एकस्मिन् श्वासोच्छ्वासे साधिकसप्तदशमवात्मकं 'विषहमाणो' अनुभवन्, उक्तं च"सत्तरससमहिया किर, इगाणुपाणंमि हुंति खुड्भवा । सगतीससयतिहुत्तर-पाणू पुण इगमुहुत्तंमि ।।१।। पणसट्ठिसहसपणसइ-छत्तीसा इगमुहुत्तखुड्डुभवा । आवलियाणं दोसय-छप्पन्ना एगखुटुभवे ।।२।।" !!५० ।। ३० वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy