________________
व्याख्या - यथा 'सन्ध्यायां' सायन्तनसमये 'शकुनानां' पक्षिणां 'सङ्गमः' सम्बन्धः,
सन्ध्यासमये एकस्मिंस्तरौ यथा भूयांसः सर्वदिग्भ्यः पक्षिणो मिलन्ति, रात्रावुषित्वा पुनः प्रातर्यथेच्छं यान्ति च, पुनर्यथा 'पथि' मार्ग, 'पथिकानां' अध्वगानां, सङ्गमो, यथा पथि पथिका रात्रावेकत्र स्थित्वा प्रातःकाले स्वस्वेष्टग्रामादिकं प्रति पृथक् पृथग् यान्ति, तथेति यथा तेषां 'तथैव' तेनैव प्रकारेण, 'हे जीव !' आत्मन् ! ‘स्वजनानां' सम्बन्धिनांमाता[मातृपितृभ्रात्रादीनां, संयोगाः ‘क्षणभङ्गराः' क्षणेन विनशनशीलाः, तेऽपि कियन्तं कालं संयुज्य पुनरायुःक्षये वियुज्यन्तेऽतस्तेषु मा मोहं
गच्छेरिति भावः ।।३८।। गाथा - निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि ।
डझंतमप्पाणमुविक्खयामि, जंधम्मरहिओ दिअहे गमामि ।।३९।। व्याख्या - 'निशाया' रात्रे विरामे' अवसाने, जागरितः सन्नेवं 'परिभावयामि'
चिन्तयामि, किं तद् ?, यदहं धर्मेण रहितो दिवसान् ‘गमयामि'
अतिवाहयामि, तद् 'गेहे' गृहे, 'प्रदीप्ते' अग्निज्वालावलीढे, किं ? 'स्वपिमि' शये-निद्रां करोमीति यावत्, तथा 'दह्यन्तं' अग्निज्वालयाऽवलेह्यमानं 'आत्मानं' शरीरं 'उपेक्षे' अवगणयामि, दह्यते चेत्तदा दह्यतामित्युपेक्षां विदधामीत्यर्थः, एतावता धर्मरहितदिनान्यतिवाहयता मया कर्माग्निना दह्यमानः स्वात्मा उपेक्षित
इति ज्ञापितम् ।।३९।। गाथा - जा जा वचाइ रयणी, न सा पडिनियत्तइ ।।
अधम्मं कुणमाणस्स, अहला जंति राइओ ॥४०॥ व्याख्या- या या व्रजति 'रजनी' रात्रिः न सा 'प्रतिनिवर्तते' पुनरागच्छति, ताश्चाऽधर्म
कुर्वतो, जन्तोरिति गम्यते, ‘अफला' धर्मरूपफलरहिता रात्रयो यान्ति ।।४०।। गाथा - जस्सऽत्थि मझुणा सक्खं, जस्स चाथि पलायणं ।
जो जाणइन मरिस्सामि, सो हु कंखे सुए सिया ॥४१।। १. दिअहा इत्यपि पाठः । २. जाणे इत्यपि पाठः । *************************** २४ वैराग्यशतकम्