SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ द्वितीयाऽऽगतैस्तैस्ततोऽनयैतदनुष्ठितमिति विज्ञायैवं बहुमोहा किमियं सा मद्भगिनी भविष्यतीति सञ्जाताशङ्कः पल्लीपतिः श्रुत्वा मद्वार्तामेष समायातो न च शक्नोति प्रष्टुं तेनोक्तं या सा सा सेति । अस्यायमर्थो ‘याऽसौ मद्भगिनी सा किमेषा वनवर्तिनी पापा ? मयाऽपि कथितं या सा सेति तदाकर्पोऽहो दुरन्तो विषयसङ्गस्तदिदमायातं यदाह- कश्चित् - सर्वाभिरपि नैकोऽपि तृप्यत्येकाऽपि नाऽखिलैः । द्वितीयं द्वावपि द्विष्टः कष्टः स्त्रीपुंससङ्गमः ।।१।।। ] इति विगणय्य प्रतिबद्धा बहवः प्राणिन इति ।।५८।। गाथा : जललवतरलं जीअं, अथिरा लच्छीवि भंगुरो देहो । तुच्छा य कामभोगा, निबंधणं दुःक्खलक्खाणं ।।५९।। व्याख्या : जललववत् कुशाग्रस्थिताऽवश्यायबिन्दुवत्तरलं चपलं जीवितव्यं जीवितम् । लक्ष्मीरप्यस्थिरा । तथा देहः शरीरं भङ्गरः स्वयमेव भज्यत इत्येवंशीलो भङ्गर स्वयमेव विनशनशीलः । “भञ्जभासमिदोधुरच कर्मकर्त्तरि शीलार्थे । १. विषानं तत् ख । + इदं सूत्रं पाणिनीयं प्रतिभाति, तत्स्थाने सिद्धहेमे "भञ्जिभासिमिदो धुरः" (सि० ५-२-७४) सूत्रमस्ति । देहं चैत्रः भनक्तीति कर्तरि प्रयोगः, देहश्चैत्रेण भज्यते, इति कर्मणि प्रयोगः, देहः स्वयमेव भज्यते इति कर्मकर्तरि प्रयोगः । कर्मकर्तर्यपि शीलार्थस्य मुख्यत्वेन स्वयमेव भज्यमानस्वभावः = भङ्गुरः इत्यर्थः । १२९ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy