SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ गाथा : छलिआ अवइक्खंता, निरावइक्खा गया अविग्घेणं । तम्हा पवयणसारे, निरावइक्खेण होयव्वं ।।३०।। व्याख्या : विषयानिति गम्यमानत्वात् विषयान् अपेक्षमाणाश्छलिता मोक्षसुखाद्वञ्चिताः । विषयेषु निरपेक्षा अविघ्नेन मुक्तिं गताः । तस्मात् प्रवचनसारे प्रवचनस्य जिनशासनस्य सारस्तत्त्वरूपः संयमस्तस्मिन्, द्वितीयार्थे सप्तमी, प्राप्येति गम्यते, संयमं प्राप्य विषयेषु निरपेक्षेण भवितव्यम् ।।३०।। गाथा : विषयाविक्खो निवडइ, निरविक्खो तरइ दुत्तरभवोहं । देवी-दीव-समागय-भाउअ-जुअलेण दिद्रुतो ।।३१।। व्याख्या : विषयापेक्षो निःपतति, संसारसमुद्रमिति गम्यते, विषये निरपेक्षो दुस्तरभवौघं दुस्तरभवसागरप्रवाहं तरति, तत्र सूत्रकार एव दृष्टान्तमावेदयति देवीदीवसमागयभाउअजुअलेण दिटुंतो, देवीद्वीपसमागतं यत् भ्रातृयुगलं जिनपालितजिनरक्षितलक्षणं तेन दृष्टान्तो निदर्शनं तथाहि*एवं खलु जंबू ! तेणं कालेणं२ चंपा णाम नयरी, पुण्णभद्दे चेइए, तत्थ णं मायंदी णामं सत्थवाहे परिवसइ अड्डे तस्स णं भद्दा नामं भारिया । तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तं जहा जिणपालिए य जिणरखिए य, तते णं तेसिं मागंदियदारयाणं कयाइ एगओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पाज्जित्था । * एवं खलु जम्बु ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी, पूर्णभद्रं चैत्यं तत्र माकन्दिर्नाम सार्थवाहः परिवसति आढ्यः, तस्य भद्रा नाम भार्या, तस्या भद्राया आत्मजौ द्वौ सार्थवाहदारको अभवताम् । तद्यथाजिनपालितश्च जिनरक्षितश्च, ततस्तयोर्माकन्दिकदारकयोः कदाचित् एकतः सहितयोरयमेतद्रूपो मिथः कथासमुल्लापः समुदपद्यत । १. अलिआ० मुद्रिते । २. भवोघं मुद्रिते । ३. भाउ डड, । ४. प्रवादं ड । ५. भाउजुअलेण खडड, ड । ६. अट्टे ड। REKKEKAKKAREKKERKKRREKKERREKKERKHEREKk ८६ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy