________________
कुमारोऽपश्यदुत्पश्यो, यावत्तन्मेघमण्डलम् । वारिबुद्बुदवत्तावद्विलीय प्रययौ क्वचित् ।।१८।। कुमारोऽचिन्तयञ्चैवं, क्षणिकोऽयं यथाम्बुदः । तथा शरीरमप्येतत्, का कथा सम्पदा पुनः ।।१९।। यत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि । निरीक्षिते भवेऽस्मिन् ही पदार्थानामनित्यता ।।२०।। विवेकजलसिक्तस्य, मर्त्यजन्ममहीरुहः । सकामनिर्जरासारं, तद् गृह्णामि व्रतं फलम् ।।२१।। सुधीः सागरदत्तोऽप्यपरं वैराग्यमुद्वहन् । व्रतादानाय पितरावापप्रच्छ' कृताञ्जलिः ।।२२।। पितरावूचतुर्वत्स!, यौवनेऽपि व्रताग्रहः । वीणायां वाद्यमानायां, शास्त्रपाठ इवैष ते ।।२३।। इदानीं युवराजस्त्वं, राजापि त्वं भविष्यसि । राज्यं चिरं पालयित्वा, गृह्णीयाः समये व्रतम् ।।२४ ।। सागरो व्याहरत् पूज्याः, प्रत्याख्याता मया श्रियः । परिव्रज्यामुपादातुं, तदादिशथ किं न माम् ।।२५।। इत्याग्रहकुठारेण, प्रेमपाशं तयोः सुधीः । चिच्छेदेऽथान्वमन्येथां तौ व्रतग्रहणाय तम् ।।२६।। अनेकराजतनयपरिवारोऽथ सागरः । आददे व्रतममृतसागराचार्यसन्निधौ ।।२७।। विधिधाभिग्रहधरो, गुरुसेवापरायणः । क्रमात्सागरदत्तो-भूच्छ्रुतसागरपारगः ।।२८।। न दूरे तपसः किञ्चिदिति प्रत्ययकारणम् । अवधिज्ञानमुत्पेदे सागरस्य तपस्यतः ।।२९।। भवदेवस्य जीवोऽपि, पूणे काले दिवश्च्युतः । तत्रैव विजये वीतशोकायां पूःशिरोमणौ ।।३० ।। पद्मरथाभिधानस्य, महद्धेरवनीपतेः ।
महिष्यां वनमालायां, शिवो नाम सुतोऽभवत् ।।३१ ।। युग्मम् ।। १. ०पप्रच्छे खडडड। * 'त्तावत्तद्विलीय ययो' परिशिष्टपर्वणि (१-४०७) । + 'निरीक्ष्यते' परिशिष्टपर्वणि (१-४०९) । व्रतममृतं परिशिष्टपर्वणि (१-४१६) ।
७८ इन्द्रियपराजयशतकम्