SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अण्णमतिं अकुणमाणेण सा धीइल्लिया वामे अच्छिम्मि विद्धा, ततो लोकेण उक्किट्ठकलुकलुम्मिस्सो साधुक्कारो कतो, जघा तं चक्कं दुखं भेत्तुं, एवं एसा सामग्गी वि ।।१२।। गाथा - दुलहो पुण जिणधम्मो, तुमं पमायायरो सुहेसी य । दुसहं च नरयदुक्खं, कह होहिसि तं न याणामो ।।१३।। व्याख्या - हे जीव ! अयं 'जिनधर्मः' तीर्थकृत्प्रणीतो धर्मो अहिंसादिरेकशो लब्ध इति गम्यते, पुनर्दुर्लभो' दुष्प्रापः, त्वं च 'प्रमादाकर' आलस्यादिखानिः, आलस्याधुपहतो हि धर्मं न प्राप्नोति, प्राप्तमपि सम्यग् नाऽनुतिष्ठति, यत उक्तं श्रीआवश्यकनिर्युक्तौ"आलस्स- मोह-ऽवण्णा, थंभा कोहा'-पमार्य-किविणत्ता । भय-" सोगा अण्णाणा",-ऽवक्खेव" कुतूहला रमणा ।।१।। आलस्यान साधुसकाशं गच्छति शृणोति वा, मोहाद् गृहकर्तव्यतामूढो वा, अवज्ञातो वा-किमेते विजानन्तीति, स्तम्भाद्वा-जात्याद्यभिमानात्, क्रोधाद्वासाधुदर्शनादेव कुप्यति, प्रमादाद्वा-मद्यादिलक्षणात्, कृपणत्वाद्वा दातव्यं [भविष्यति] किञ्चिदिति, भयाद्वा-नारकादिभयं वर्णयन्तीति, शोकाद्वाइष्टवियोगजात्, अज्ञानात्-कुदृष्टिमोहतः, व्याक्षेपाबहुकर्तव्यतामूढः, कुतूहलान्नटादिविषयात्, रमणात्-लावकादि खेड्डेनेति गाथार्थः, एतेहिं कारणेहिं, लद्भूण सुदुल्लहं पि माणुस्सं । न लहइ सुतिं हियकरिं, संसारुत्तारिणिं जीवो ।।२।।" तथा त्वं सुखैषी च एहिकसुखवाञ्छकः, नरकदुःखं च दुस्सहं' सोढुमशक्यं, अतस्त्वं कथं भविष्यसि परलोके तन्न जानीमः ।।९३।। ५३ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy