________________
कालादय इति हेतुः कालात्मरूपार्थाः सम्बन्धोपकृति: तथा । गुणिदेशश्च संसर्ग: शब्दश्चाष्टौ भिदाऽभिदोः ॥ १ ॥ एते अष्ट भेदाभेदयोर्हेतुरिति योग: । आत्मरूपमिति स्वरूपम् । एकवस्त्वात्मनेत्यादि एकवस्तु घटादि ।
तत्र स्याज्जीवादीत्यादि || तेषामिति शेषानन्त धर्माणाम् । तद्गुणत्वमिति । तस्य जीवादि वस्तुनो गुणत्वम् । स्वात्मरूपमिति स्वकीय स्वरूपम् । अर्थ - इति घटादिः ॥ स्वानुरक्तेति व्यापक निमित्तम् । एकवस्त्विति एकस्य वस्तुनो घटादेरात्मनः । स एवेति संसर्गः । अस्येति संसर्गः ॥ ४४ ॥
५. द्रव्यार्थिकगुणभावेन पर्यायार्थिक प्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवात्, संभवे वा तदाश्रयस्य तावद्धा भेदप्रसङ्गात् (१), नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् (२), स्वाश्रयस्यार्थस्यापि नानात्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् (३), संबन्धस्य च संबन्धिभेदेन भेददर्शनात्, नानासंबन्धिभिरेकत्रैकसंबन्धा घटनात् (४), तै: क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् (५), गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे. भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् (६), संसर्गस्य च प्रतिसंसर्गिभेदात्, तदभेदे संसर्गिभेदविरोधात् (७), शब्दस्य च प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यताऽऽपत्ते: शब्दान्तरवैफल्यापत्ते: (८), तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुन: समसमयं यदभिधायकं वाक्यं स सकलादेश: प्रमाणवाक्यापरपर्याय इति स्थितम्.
६. “कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । ___ गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादय स्मृताः' || १ || ४४ ॥
૫. આ અભેદવૃત્તિ જ્યારે પર્યાયાર્થિક નયની ગૌણતા અને દ્રવ્યાર્થિક નયની પ્રધાનતા હોય ત્યારે ઘટી શકે છે, પરંતુ જ્યારે દ્રવ્યાર્થિક નયની ગૌણતા અને પર્યાયાર્થિક નયની પ્રધાનતા હોય ત્યારે ઘટી શકતી નથી. કારણકે – (૧) એક કાલે એક જ વસ્તુમાં ભિન્નભિન્ન ગુણો રહી શકતા નથી અને જો શ્રી ભગવતીસૂત્રવંદના
૧૩