________________
उत्तर-गोयमा! सत्तावीसं भंगा।
संस्कृत-छाया - प्रश्न-एतस्या भगवन्! रत्नप्रभाया यावत् एकैकस्मिन् निरयावासे नैरयिकाणां कति शरीराणि प्रज्ञप्तानि?
उत्तर-गौतम! त्रीणि शरीराणि प्रज्ञप्तानि, तद्यथा वैक्रियम, तैजसम्, कार्मणम्।
प्रश्न-एतस्या भगवन्! यावत्-वैक्रियणशरीरे वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः?
उत्तर-गौतम! सप्तविंशतिर्मङ्गा भणितव्याः । एतेन गमेन त्रीणि शरीराणि भणितव्यानि।
प्रश्न-एतस्या भगवन्! रत्नप्रभापृथिव्या यावत् नैरयिकाणां शरीराणि संहननानि प्रज्ञप्तानि?
उत्तर-गौतम! षण्णां संहननानाम् असंहननानि; नैवास्थि, नैव शिराः, नैव स्नायवः, ये पुद्गला अनिष्टाः, अकान्ताः, अप्रियाः, अशुभाः, अमनोज्ञाः, अमनोमाः, एतेषां शरीरसंघाततया परिणमन्ति।
__ प्रश्न-एतस्या भगवन्! यावत्-षण्णां संहननानां असंहनने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः?
उत्तर-गौतम! सप्तविंशतिर्भङ्गा:।
प्रश्न-एतस्या भगवान्! रत्नप्रभाया यावत् शरीराणि किं संस्थितिनि प्रज्ञप्तानि?
उत्तर-गौतम! द्विविधानि प्रज्ञप्तानि, तद्यथा भव-धारणीयानि च, उत्तरवैक्रियाणि च। तत्र यानि भवधारणीयानि तानि हुण्डसंस्थितानि प्रज्ञप्तानि, तत्र यानि उत्तरवैक्रियाणि तान्यपि हुण्डसंस्थितानि प्रज्ञप्तानि।
प्रश्न-एतस्या! यावत् हुण्डसंस्थाने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः? उत्तर-गौतम! सप्तविंशतिर्भङ्गाः ।
_शब्दार्थ प्रश्न-भगवन्! इस रत्नप्रभा पृथ्वी में तीस लाख नारकावासों में के एक-एक नारकावास में बसने वाले नारकी जीवों के शरीर कितने हैं?
उत्तर-हे गौतम! उनके तीन शरीर कहे हैं, वे इस प्रकार-वैक्रिय, तैजस और कार्मण।
भगवती सूत्र व्याख्यान ४६
18889999999999999999egessee
000000530
568808888888888888888888888888888888888888888880
0
,
22000205666666666666