SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उत्तर-गोयमा! सत्तावीसं भंगा। संस्कृत-छाया - प्रश्न-एतस्या भगवन्! रत्नप्रभाया यावत् एकैकस्मिन् निरयावासे नैरयिकाणां कति शरीराणि प्रज्ञप्तानि? उत्तर-गौतम! त्रीणि शरीराणि प्रज्ञप्तानि, तद्यथा वैक्रियम, तैजसम्, कार्मणम्। प्रश्न-एतस्या भगवन्! यावत्-वैक्रियणशरीरे वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः? उत्तर-गौतम! सप्तविंशतिर्मङ्गा भणितव्याः । एतेन गमेन त्रीणि शरीराणि भणितव्यानि। प्रश्न-एतस्या भगवन्! रत्नप्रभापृथिव्या यावत् नैरयिकाणां शरीराणि संहननानि प्रज्ञप्तानि? उत्तर-गौतम! षण्णां संहननानाम् असंहननानि; नैवास्थि, नैव शिराः, नैव स्नायवः, ये पुद्गला अनिष्टाः, अकान्ताः, अप्रियाः, अशुभाः, अमनोज्ञाः, अमनोमाः, एतेषां शरीरसंघाततया परिणमन्ति। __ प्रश्न-एतस्या भगवन्! यावत्-षण्णां संहननानां असंहनने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः? उत्तर-गौतम! सप्तविंशतिर्भङ्गा:। प्रश्न-एतस्या भगवान्! रत्नप्रभाया यावत् शरीराणि किं संस्थितिनि प्रज्ञप्तानि? उत्तर-गौतम! द्विविधानि प्रज्ञप्तानि, तद्यथा भव-धारणीयानि च, उत्तरवैक्रियाणि च। तत्र यानि भवधारणीयानि तानि हुण्डसंस्थितानि प्रज्ञप्तानि, तत्र यानि उत्तरवैक्रियाणि तान्यपि हुण्डसंस्थितानि प्रज्ञप्तानि। प्रश्न-एतस्या! यावत् हुण्डसंस्थाने वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः? उत्तर-गौतम! सप्तविंशतिर्भङ्गाः । _शब्दार्थ प्रश्न-भगवन्! इस रत्नप्रभा पृथ्वी में तीस लाख नारकावासों में के एक-एक नारकावास में बसने वाले नारकी जीवों के शरीर कितने हैं? उत्तर-हे गौतम! उनके तीन शरीर कहे हैं, वे इस प्रकार-वैक्रिय, तैजस और कार्मण। भगवती सूत्र व्याख्यान ४६ 18889999999999999999egessee 000000530 568808888888888888888888888888888888888888888880 0 , 22000205666666666666
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy