________________
या अहवा कोहोवउत्ते य, माणोवउत्ते या अहवा कोहावउत्ते य, माणोवउत्ता य। एवं असीतिभंगा नेयव्वा। एवं जाव-संखेज्ज समयाहिया ठिई असंखेज्ज समयाहिया ठिई, तप्पाउग्गु क्कोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा।
संस्कृत-छाया प्रश्न-एतस्या भगवन्! रत्नप्रभायाः पृथिव्यास्त्रिंशति निरयावास शतसहस्रषु एकैकस्मिन् निरयावासे नैरयिकाणां कियन्ति स्थितिस्थानानि प्रज्ञप्तानि?
उत्तर-गौयम! असंख्येयानिस्थितिस्थानानि प्रज्ञप्तानि, तद्यथाः-जघन्या स्थितिः समयाधिका, जघन्यास्थिति-र्द्धिसमयाधिका, यावत्-असंख्येयसमयाधिका जघन्या स्थितिः, तत्प्रायोग्योत्कर्षिका स्थितिः।
प्रश्न-एतस्या भगवन्! रत्नप्रभायाः पृथ्विव्यास्त्रिशति निरयावास शतसहस्रेषु एकैकस्मिन् निरयावासे जघन्यया स्थित्या वर्तमाना नैरयिकाः किं क्रोधापयुक्ताः, मानोपयुक्ताः, मायोपयुक्ताः, लोभोपयुक्ताः?
___ उत्तर-गौतम ! सर्वेऽपि तावद् भवेयुः क्रोधोपयुक्ताश्च । अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च । अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च। अथवा क्रोधोपयुक्ताश्च मायोपयुक्ताश्च। अथवा क्रोधोपयुक्ताश्च, मायोपयुक्ताश्च । अथवा क्रोधोपयुक्ताश्च, लोभोपयुक्ताश्च। अथवा क्रोधोपयुक्ताश्च लोभोपयुक्ताश्च । अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च, मायोपयुक्ताश्च। क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च, मायोपयुक्ताश्च। क्रोधापयुक्ताश्च, मानोपयुक्ताश्च, मायोपयुक्ताश्च क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च मायोपयुक्ताश्च। एवं क्रोध-मान-लोभेनापि चत्वारः। एवं क्रोध-माया-लोभेन चत्वारः । एवं पश्चाद् मानेन, मायया, लोभेन च क्रोधो वक्तव्यः। ते क्रोधम् अमुचन्तः। एवं सप्तविंशतिमंगा ज्ञातव्याः।
प्रश्न-एतस्या भगवन्! रत्नप्रभायाः पृथ्विव्यास्त्रिशति निरयावास शतसहस्त्रेषु एकैकस्मिन् निरयावासे समयाधिकया जघन्य स्थित्या वर्तमाना नैरयिकाः किं क्रोधोपयुक्ताः, मानोपयुक्ताः, मायोपयुक्ताः लोभोपयुक्ताः?
उत्तर–गौतम! क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च, मायोपयुक्ताश्च, लोभोपयुक्ताश्च । क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च, मायोपयुक्ताश्च, लोमोपयुक्ताश्च। अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च। अथवा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च । एवं अशीतिमगा ज्ञातव्याः। एवं यावत्
- भगवती सूत्र व्याख्यान २५