________________ जहा णेरइया, एवं जाव-पंचिदिय त्तिरिक्ख जोणिया। मणूसा जहा ओहिया जीवा। सवरं-सिद्धवज्जा भाणियव्वा / वाणमंतर-जोइस-वेमाणिया जहा णेरइया। सेवं भंते! सेवं भंते! त्ति जाव विहरइ / अट्ठमो उद्देशो सम्मत्तो संस्कृत-छाया प्रश्न-जीवा भगवन्! किं सवीर्याः, अवीर्याः? उत्तर-गौतम! सवीर्याः अपि, अवीर्याः अपि। प्रश्न-तत्केनार्थेन? उत्तर-गौतम! जीवा द्विविधाः प्रज्ञप्तः। तद्यथा संसारसमापन्नकाश्च, असंसारसमापन्नकाश्च तत्र ये तेऽसंसारसमापन्नकास्ते सिद्धाः, अवीर्याः / तत्र ये ते संसारसमापन्नकास्ते द्विविधाः प्रज्ञप्तः! तद्यथा- शैलेशी प्रतिपन्नकाश्च, अशैलेशी प्रतिपन्नकाश्च। तत्र ये ते शैलेशी प्रतिपन्नकास्ते लब्धिवीर्येण सवीर्याः, करणवीर्येणऽवीर्याः / तत्र ये ते अशैलेशी प्रतिपन्नकास्ते लब्धवीर्येण सवीर्याः, करणवीर्येण सवीर्याः अपि, अवीर्याः अपि। तत् तेनार्थेन गौतम! एवमुच्यतेजीवा द्विविधाः प्रज्ञप्तः, तद्यथा-सवीर्या अपि, अवीर्या अपि।' प्रश्न-नैरयिका भगवन्? किं सवीर्याः, अवीर्याः? उत्तर-गौतम! नैरयिका लब्धिवीर्येण सवीर्याः, करणवीर्येण सवीर्या अपि, अवीर्या अपि। प्रश्न-तत् केनार्थेन? उत्तर-गौतम! येषां नैरयिकाणाम् अस्ति उत्थानम्, कर्म, बलम्, वीर्यम्, पुरुषकार पराक्रमस्ते नैरयिका लब्धिवीर्येणाऽपि सवीर्याः, करणवीर्येणाऽपि सवीर्याः / येषां नैरयिकाणां नास्ति उत्थानम्, यावत् पराक्रमस्ते नैरयिका लब्धिवीर्येण सवीर्याः करणवीर्येण अवीर्याः / तत् तेनार्थेन। यथा नैरयिकाः, एवं यावत् पञ्चेन्द्रिय तिर्यग्योनिकाः / मनुष्याः यथा औधिका जीवाः / नवरम् सिद्धवर्जा भणितव्याः / वानव्यन्तर ज्योतिष्क-वैमानिका यथा नैरयिका। तदेवं भगवन्! तदेवं भगवन्! इति यावत् विचरति। प्रश्न-भगवन्! क्या जीव वीर्यवाले हैं या वीर्यरहित हैं? उत्तर-गौतम! वीर्यवाले भी हैं और वीर्यरहित भी हैं। प्रश्न-भगवन्! इसका क्या कारण है? उत्तर-गौतम! जीव दो प्रकार के हैं-संसार समापन्नक (संसारी) और असंसार समापन्नक (सिद्ध)। उनमें जो जीव असंसार समापन्नक हैं, वे सिद्ध 280 श्री जवाहर किरणावली