SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ जहा णेरइया, एवं जाव-पंचिदिय त्तिरिक्ख जोणिया। मणूसा जहा ओहिया जीवा। सवरं-सिद्धवज्जा भाणियव्वा / वाणमंतर-जोइस-वेमाणिया जहा णेरइया। सेवं भंते! सेवं भंते! त्ति जाव विहरइ / अट्ठमो उद्देशो सम्मत्तो संस्कृत-छाया प्रश्न-जीवा भगवन्! किं सवीर्याः, अवीर्याः? उत्तर-गौतम! सवीर्याः अपि, अवीर्याः अपि। प्रश्न-तत्केनार्थेन? उत्तर-गौतम! जीवा द्विविधाः प्रज्ञप्तः। तद्यथा संसारसमापन्नकाश्च, असंसारसमापन्नकाश्च तत्र ये तेऽसंसारसमापन्नकास्ते सिद्धाः, अवीर्याः / तत्र ये ते संसारसमापन्नकास्ते द्विविधाः प्रज्ञप्तः! तद्यथा- शैलेशी प्रतिपन्नकाश्च, अशैलेशी प्रतिपन्नकाश्च। तत्र ये ते शैलेशी प्रतिपन्नकास्ते लब्धिवीर्येण सवीर्याः, करणवीर्येणऽवीर्याः / तत्र ये ते अशैलेशी प्रतिपन्नकास्ते लब्धवीर्येण सवीर्याः, करणवीर्येण सवीर्याः अपि, अवीर्याः अपि। तत् तेनार्थेन गौतम! एवमुच्यतेजीवा द्विविधाः प्रज्ञप्तः, तद्यथा-सवीर्या अपि, अवीर्या अपि।' प्रश्न-नैरयिका भगवन्? किं सवीर्याः, अवीर्याः? उत्तर-गौतम! नैरयिका लब्धिवीर्येण सवीर्याः, करणवीर्येण सवीर्या अपि, अवीर्या अपि। प्रश्न-तत् केनार्थेन? उत्तर-गौतम! येषां नैरयिकाणाम् अस्ति उत्थानम्, कर्म, बलम्, वीर्यम्, पुरुषकार पराक्रमस्ते नैरयिका लब्धिवीर्येणाऽपि सवीर्याः, करणवीर्येणाऽपि सवीर्याः / येषां नैरयिकाणां नास्ति उत्थानम्, यावत् पराक्रमस्ते नैरयिका लब्धिवीर्येण सवीर्याः करणवीर्येण अवीर्याः / तत् तेनार्थेन। यथा नैरयिकाः, एवं यावत् पञ्चेन्द्रिय तिर्यग्योनिकाः / मनुष्याः यथा औधिका जीवाः / नवरम् सिद्धवर्जा भणितव्याः / वानव्यन्तर ज्योतिष्क-वैमानिका यथा नैरयिका। तदेवं भगवन्! तदेवं भगवन्! इति यावत् विचरति। प्रश्न-भगवन्! क्या जीव वीर्यवाले हैं या वीर्यरहित हैं? उत्तर-गौतम! वीर्यवाले भी हैं और वीर्यरहित भी हैं। प्रश्न-भगवन्! इसका क्या कारण है? उत्तर-गौतम! जीव दो प्रकार के हैं-संसार समापन्नक (संसारी) और असंसार समापन्नक (सिद्ध)। उनमें जो जीव असंसार समापन्नक हैं, वे सिद्ध 280 श्री जवाहर किरणावली
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy